________________
( ६५३ ) अग्निहोत्रम् । अमिः अग्निधैं पुरस्तद्यत्तमाह पुरः (यजु० १३ । १४ ॥) इति प्राश्च
ह्यग्निमुखरन्ति प्राश्चमुपचरन्ति । श० ८।१।१।४॥ ,, अग्नेर्ऋग्वेदः ( अजायत )। श० ११ । ५। ८।३॥ ,, स (प्रजापतिः) भूरित्येवर्वेदस्य रसमादत्त । सेयं पृथिव्य.
भवत् । तस्य यो रसःप्राणेदत् सोऽग्निरभवद्रसस्य रसः। जै० __ उ०१।१।३॥ अग्निचित् शते शते संवत्सरेष्वग्निचित्काममश्नाति कामं न । श०
१०।१।५।४॥ भग्निर्वैश्वानरः संवत्सरो वाऽ अग्निर्वैश्वानरः। ते० १ : ७ । २।५ ॥
अयमग्निर्वैश्वानरो यो ऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते, तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैतं घोष, शृणोति । श०१४।८।१०।१॥ एष वा अग्निर्वैश्वानरः । यद्राह्मणः । तै० ३।७।३।२॥ एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः। गो० उ०४॥ ८॥ वैश्वानर इति वा अग्नेः प्रियं धाम । तां० १४ । २।३॥ वैश्वानरो वै सर्वे ऽग्नयः । श०६।२।१ । ३५ ॥ ६॥
अग्नेरेतवैश्वानरस्य रेतो यत्सिकताः। श० ७।१। १।१०॥ अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकताः । श० ७।१। १।९॥ अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकताः। श० ३। ।१।३६ ॥ अग्नेर्वा एतत् वैश्वानरस्य ( नौष्टं ) साम । तां० १३ ।
११ । २३॥ आमिष्टोमः द्वादशस्तोत्राण्यग्निष्टोमः । ता०९।१।२४ ॥
, विराला अरिष्टोमः । कौ० १५ ॥ ५ ॥ भनिष्ठा यजमानो वाऽ अग्निष्ठा । श० ३ । ७।१।१६ ॥ भग्निहोत्रम् अग्निहोत्रं वै दशहोतुर्निदानम् । तै० २ । २ । ११ ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org