________________
[ अग्निः
(६५२ ) अग्निः गायत्रो वा अग्निः : कौ० १।१ ॥ ३ ॥ २ ॥९।२॥ १६ ॥ ४॥
तै०१।१।५।३॥ ,, विराडग्निः । २०६।२।२ । ३४ ॥ ६।३।१।२१॥६।८।
२।१२ ॥९।१।१।३१॥ " विराट् सृष्टा प्रजापतेः । ऊर्धारोहद्रोहिणी । योनिरग्नेः प्रति.
ष्ठितिः । तै० १ । २ । २ । २७ ॥ , प्रजापती रोहिण्यामग्निमसृजत तं देवा रोहिण्यामादधत ततो
वै ते सर्वानोहानरोहन् । तै०१।१।२।२॥ , तमु हैव पशुषु काम रोहति य एवं विद्वान् रोहिण्याम् ( अग्नी) आधत्ते । श०२।१।२। ७॥ अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्या हि देवताभ्यां
यजमानाः स्वर्ग लोक रोहन्ति । श७ १४ । २।१।२॥ , अग्निरेष यत्पशवः । श०६।३।२।६॥ , आग्नेयो वाव सर्वः पशुः । ऐ०२॥ ६ ॥ , आग्नेयाः पशवः तै०१:१।४।३॥ , आग्नेयो वा अजः । श०६।४।४।१५॥ , स एषो ऽग्निरेव यत् कृमुकः (वृक्षविशेषः) । श० ६ । ६ ।
२।११॥ , आग्नेयी वै रात्रिः । तै० १।१।४।२॥ १।५।३।४॥२।
१।२।७॥ , आग्नेयं वै प्रातस्सवनम् । जै० उ०१॥ ३७॥२॥ , तान ( पशून ) अग्निनिवृता स्तोमेन नाप्नोत् । तै० २।७।
१४।१॥ 1, आग्नेयः पुरोडाशो भवति । श०२।४।४।१२॥ ,, स ( आग्नः) प्राची दिशं प्राजानात्। कौ० ७ । ६ ॥ ,, प्राची व दिशम् । अग्निना प्राजानन् । श० ३ । २।३।१६॥ , प्राची दिक् । अग्निदेवता । तै०३।११ । ५।१॥ , प्राची हि दिगग्नः । श०६।३।३।२॥ " अग्निनेत्रेभ्यो देवेभ्यः पुरःसङ्ग्यः स्वाहा । श०५।२।४।५॥ " अग्निरेष पुर। श०१०।३।।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org