Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 756
________________ ( ६५५ } अजावयः अङ्गिरसः ते अङ्गिरस आदित्येभ्यः प्रजिघ्युः श्वः सुत्यानो याजयत न इति तेषां हाग्निर्दूत आस त आदित्या ऊचुरथास्माकमद्य सुत्या तेषां नस्त्वमेव ( अग्ने !) होतासि, बृहस्पतिर्ब्रह्म । ऽयास्य उद्गाता, घोर अङ्गिरसो ऽध्वर्युरिति । कौ५ ३० ॥ ६ ॥ तेषां (अङ्गिरसां ) कल्याण आङ्गिरसो ऽध्यायमुदव्रजन् स ऊर्णायुङ्गन्धर्वमप्सरसाम्मध्ये प्रेङ्खयमाणमुपैत् । तां० १२ । 93 ११ । १० ॥ अथैनं ( इन्द्रं ) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः ... • अभ्यषिञ्चन्. .... पारमेष्ठयाय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ० ८ । ६४ ॥ $96001 सोमो वैष्णवो राजेत्याह तस्य । सरसो विशस्ता इमा आसत इति युवतयः शोभना उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सोयमित्यङ्गिरसामेकं पर्व व्याचक्षाण इवानुद्रवेत् ( घोरं निगदेत् - शांखायन श्रौतसूत्रे १६ । २ । १२ । श० १३ | ४ | ३ | ८ ॥ विदेदग्निर्नभ नामाग्नेऽअङ्गिर आयुना नाम्नेहि (यजु० ५ । ६ ) इति । श० ३ । ५ । १ । ३२ ॥ अज एकपाद् अजस्यैकपदः पूर्वे प्रोष्ठपदाः । तै० १ । ५ । १ । २ ॥ ३ । १ । २ । ८ ॥ "" एकपदा है भूत्वाजा उच्चक्रमुः । श० ८ । २ । ४ । १ ॥ अजः गां चाजं च दक्षिणत एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ श० ७ । ४ । २ । १६ ॥ 1 ताभ्यामेत यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्या स 43 95 99 " .......... मानमोदनं पचेदजं वा । श० १ । ६ । ४ ॥३॥ ते ( अजाः ) सुश्रपतरा भवन्ति । श० ५ : ५ । ४ । १ ॥ 35 अजगर : अजगरं स्वप्नः ( गच्छति ) । गो० पू० २ । २ ॥ अजा सा (अजा) यत्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः । श० ३ । ३ । ३ । ८॥ उपांशुपात्रमेवान्वजाः प्रजायन्ते । श० ४ । ५।५।२ ॥ " अजावयः तस्मादु सद्द सतो ऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्यो ऽवयः । श० ३।५।५।४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802