Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 755
________________ [ अङ्गिरसः ( ६५४ ) अग्नीषोमो अग्नीषोमीय हि पौर्णमासथं हविर्भवति । श ० १ | द ३॥२॥ अङ्गानि अङ्गानि होत्रकाः । ऐ० ६ | ८ ! " "3 "" 79 ,, ,, अङ्गिरसः द्वय्यो ह वा इदमग्रे प्रजा आसुः श० ३ । ५ । १ । १३ ॥ 5) " ,, " "" "" " ॥ गो० उ०५ | १४ || अङ्गानि वाव होत्राः । गो० उ० ६ । ६ ॥ अङ्गानि होत्राशंसिनः । कौ० १७ । ७ ॥ २६ ॥ ८ ॥ गो० उ० ५ । ४ ॥ अङ्गानि वै विश्वानि धामानि ( यजु० ४ । ३४ ) । श० ३ । ३ । ४ । १४ ॥ वैश्वदेवानि हाङ्गानि । ऐ०३ ॥ २ ॥ आदित्याश्चैवाङ्गिरसश्च । आदित्याश्चाङ्गिरसश्चैतत् सत्रं समदधता दित्यानामेकवि शतिरङ्गिरसां द्वादशाहः । तां० २४ । २ । २॥ तेहादित्याः पूर्वे स्वर्ग लोकं जग्मुः पश्चेवाङ्गिरसः पयां वा वर्षेषु । ऐ० ४ । १७ ॥ ( आदित्याः ) स्वर्ग लोकमायन्नहीयन्ताङ्गिरसः । तां० १६ । १२ । १ ।। अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः सर्वैः पृष्टैर्गुरुभिः सामभिः स्वर्ग लोकमस्पृशन् । श० १२ । २ । २ । ११ ॥ अङ्गिरसः स्वर्ग लोकं यतो रक्षार्थस्यन्वसचन्त । तां० ८ | ९॥५॥ त एतेन सद्यः क्रियाङ्गिरस आदित्यानयाजयन् । श० ३ | ५ । १ । १७ ॥ तान् हादित्यानङ्गिरसो याजयाञ्चकुः । गो० उ० ६ । १४ ॥ कर्णश्रवा एतदाङ्गिरसः पशुकामः ( कार्णश्रवसं ) सामापश्यत्तेन सहस्रं पशूनसृजत । ( अष्टौ चाङ्गिरसः पुत्रा वारुणास्ते ऽप्युदाहृताः । बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च ॥ घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ॥ इति महाभारते उद्योगपर्व० ८५ । १३०-१३१ ॥ । तां० १३ । ११ । १४ ॥ अङ्गिरसां वा एको ऽग्निः । ऐ. ६ । ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802