Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[ अदितिः अजावयः अजावी आलभते भून्ने । तै०३।९।८।३॥
, अजाविकमेवोष्णिक् । कौ० ११ । २ ॥ अतिथिः तद्यथैवादो मनुष्यराज आगते ऽन्यस्मिन्वा ईत्युक्षाणं पा
वेहतं वा क्षदन्ते । ऐ० १ । १५॥ अतिरात्रः स कृत्स्नो विश्वजिद्यो ऽतिरात्रः। कौ० २५ । १४॥ भत्ता आदित्यो वाऽ अत्ता। तस्य चन्द्रमा एवाहितयः : श०१०।६।
२।३।। अथर्ववेदः बरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्तऽ इमs
आसतऽ इति युवानः शोभना उपसमेता भवन्ति तानुप. विशत्यथर्वाणो वेदः सोऽयमित्यथर्वणामेकं पर्व व्याचक्षाण इवानुद्रवेत् (भेषजं निगदेत्-शालायनश्रौतसूत्रे १६।२।
९)। श०१३। ४।३।७॥ , ब्रह्मवेद (=अथर्ववेदः) एव सर्वम् । गो० पू० ५। १५ ॥ अथवा अथर्वा वै प्रजापतिः । गो० पू०१।४॥ महाभ्यः ( प्रहः ) वागेवादाभ्यः । श० ११ । ५।९।१॥ " प्राण एवा शुरुदानो ऽदाभ्यश्चक्षुरेवाशुः श्रोत्रमदाभ्यः
(ग्रहः) २०११ । ५।६।२॥ अदितिः इयं ( पृथिवी ) वाऽ अदितिर्मही ( यजु० ११ । ५६ ) । श०
६।५।१ । १०॥ ,, इयं ( पृथिवी ) वै देव्यदितिर्विश्वरूपी । तै०१।७।६।७॥ , अदित्य पुनर्वसू (नक्षत्रविशेषः)। तै० १।५।१।१॥
एवा न देव्यदितिरना । विश्वस्य भी जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती। प्रियं देवानामप्येतु पाथः। तै०३। १।१।४॥ अदितिर्वै प्रजाकामौदनमपचत्तत उच्छिष्टमाश्नात् सा गर्भमधत्त तत आदित्या अजायन्त । गो० पू०२ । १५ ॥ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत् । तस्या उच्छेषणमददुः । तत्प्राश्नात् सा रेतो ऽधत्त । तस्यै धाता चार्यमा चाजायेताम् । ......... मित्रश्च वरुणश्चाजायेताम् । .........अंशश्च भगश्चाजायेताम् । .........इन्द्रश्च विववांश्चाजायेताम् । तै०१।१।९।१-३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802