________________
[ अन्तरिक्षम्
( ६५८ )
अनुष्टुप् विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन उम्दा ङ्गिरस्वत् (यजु०११ । ६० ) । श० ६ । ५ । ३ । १० ॥ विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । तै०२ । ७ । ६५ । ५॥
""
99
35
39
"
39
35
अनुष्टुबेव सर्वम् | गो० पू० ५ । १५ ॥ अनुबन्ध्या मैत्रावरुणी वा अनुबन्ध्या । कौ० ४ ॥ ४ ॥
I
अनूराधा: ( नक्षत्रम् ) अनूराधाः प्रथमम् । अपभरणीरुत्तमं तानि यमनक्षत्राणि । तै० १ । ५ । २ । ७ ॥
अनृतम् अथ यो ऽनृतं वदति यथाग्नि समिद्धं तमुदकेनाभिषिञ्श्चेदेवं हैनं स जासयति तस्य कनीयः कनीय एव तेजो भवति श्वः श्वः पापीयान् भवति तस्मादु सत्यमेव वदेत् । श० २ | २ । २ । १९ ॥
""
"
अन्तरिक्षम् अन्तरिक्षं गौः । ऐ० ४ । १५ ॥
""
"
"
उदीचीमारोह । अनुष्टुप्त्वावतु । श० ५ । ४ । १:६॥
वास्त्वनुष्टुप् । श० १ । ७ । ३ । १८ ॥
या कुहूः सानुष्टुप् । ऐ० ३ | ४७, ४८ ॥
एषा वै प्रत्यक्षमनुष्टुव्यद्यज्ञायशीयम् (साम) । तां० १५।६।१५ ॥ अनुष्टुम् वै परमा परत्वत् । ऐ० ३ । १५ ॥
39
"3
अनृतं हि कृत्वा मेद्यति । श० २ । ४ । २ । ६ ॥
अनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत | श० १४ । १ । १ । ३१ ॥
घृतमन्तरिक्षस्य रूपम् । श० ७ । ५ । १ । ३॥
तद् (ब्रह्म) इदमन्तरिक्षम् | जै० उ०२ । ९ ।६॥ अन्तरिक्षं वै प्र, अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति । ऐ० २ । ४१ ॥
अन्तरिक्षलोको वै प्रमा (यजु० १४ । १८) अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव । श० ८ । ३ । ३ । ५ ॥
अन्तरिक्षं यच्छान्तरिक्षं दृहान्तरिक्षं मा हिसीः ' (यजु० १४ । १२) इत्यात्मानं यच्छात्मानं दहात्मानं मा हिंसीरित्येतत् (अन्तरिक्षम् = आत्मा) | श० ८ | ३ | ११९ ॥ इयं (पृथिवी ) अन्तरिक्षम् (पृथिवी = अन्तरिक्षम् - वैदिकनिघण्टौ १ । ३) । ऐ० ३ | ३१ ॥
(
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org