Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 759
________________ [ अन्तरिक्षम् ( ६५८ ) अनुष्टुप् विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन उम्दा ङ्गिरस्वत् (यजु०११ । ६० ) । श० ६ । ५ । ३ । १० ॥ विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्वानुष्टुभेन छन्दसा । तै०२ । ७ । ६५ । ५॥ "" 99 35 39 " 39 35 अनुष्टुबेव सर्वम् | गो० पू० ५ । १५ ॥ अनुबन्ध्या मैत्रावरुणी वा अनुबन्ध्या । कौ० ४ ॥ ४ ॥ I अनूराधा: ( नक्षत्रम् ) अनूराधाः प्रथमम् । अपभरणीरुत्तमं तानि यमनक्षत्राणि । तै० १ । ५ । २ । ७ ॥ अनृतम् अथ यो ऽनृतं वदति यथाग्नि समिद्धं तमुदकेनाभिषिञ्श्चेदेवं हैनं स जासयति तस्य कनीयः कनीय एव तेजो भवति श्वः श्वः पापीयान् भवति तस्मादु सत्यमेव वदेत् । श० २ | २ । २ । १९ ॥ "" " अन्तरिक्षम् अन्तरिक्षं गौः । ऐ० ४ । १५ ॥ "" " " उदीचीमारोह । अनुष्टुप्त्वावतु । श० ५ । ४ । १:६॥ वास्त्वनुष्टुप् । श० १ । ७ । ३ । १८ ॥ या कुहूः सानुष्टुप् । ऐ० ३ | ४७, ४८ ॥ एषा वै प्रत्यक्षमनुष्टुव्यद्यज्ञायशीयम् (साम) । तां० १५।६।१५ ॥ अनुष्टुम् वै परमा परत्वत् । ऐ० ३ । १५ ॥ 39 "3 अनृतं हि कृत्वा मेद्यति । श० २ । ४ । २ । ६ ॥ अनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत | श० १४ । १ । १ । ३१ ॥ घृतमन्तरिक्षस्य रूपम् । श० ७ । ५ । १ । ३॥ तद् (ब्रह्म) इदमन्तरिक्षम् | जै० उ०२ । ९ ।६॥ अन्तरिक्षं वै प्र, अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति । ऐ० २ । ४१ ॥ अन्तरिक्षलोको वै प्रमा (यजु० १४ । १८) अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव । श० ८ । ३ । ३ । ५ ॥ अन्तरिक्षं यच्छान्तरिक्षं दृहान्तरिक्षं मा हिसीः ' (यजु० १४ । १२) इत्यात्मानं यच्छात्मानं दहात्मानं मा हिंसीरित्येतत् (अन्तरिक्षम् = आत्मा) | श० ८ | ३ | ११९ ॥ इयं (पृथिवी ) अन्तरिक्षम् (पृथिवी = अन्तरिक्षम् - वैदिकनिघण्टौ १ । ३) । ऐ० ३ | ३१ ॥ ( Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802