Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[ अग्निः
(६५२ ) अग्निः गायत्रो वा अग्निः : कौ० १।१ ॥ ३ ॥ २ ॥९।२॥ १६ ॥ ४॥
तै०१।१।५।३॥ ,, विराडग्निः । २०६।२।२ । ३४ ॥ ६।३।१।२१॥६।८।
२।१२ ॥९।१।१।३१॥ " विराट् सृष्टा प्रजापतेः । ऊर्धारोहद्रोहिणी । योनिरग्नेः प्रति.
ष्ठितिः । तै० १ । २ । २ । २७ ॥ , प्रजापती रोहिण्यामग्निमसृजत तं देवा रोहिण्यामादधत ततो
वै ते सर्वानोहानरोहन् । तै०१।१।२।२॥ , तमु हैव पशुषु काम रोहति य एवं विद्वान् रोहिण्याम् ( अग्नी) आधत्ते । श०२।१।२। ७॥ अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्या हि देवताभ्यां
यजमानाः स्वर्ग लोक रोहन्ति । श७ १४ । २।१।२॥ , अग्निरेष यत्पशवः । श०६।३।२।६॥ , आग्नेयो वाव सर्वः पशुः । ऐ०२॥ ६ ॥ , आग्नेयाः पशवः तै०१:१।४।३॥ , आग्नेयो वा अजः । श०६।४।४।१५॥ , स एषो ऽग्निरेव यत् कृमुकः (वृक्षविशेषः) । श० ६ । ६ ।
२।११॥ , आग्नेयी वै रात्रिः । तै० १।१।४।२॥ १।५।३।४॥२।
१।२।७॥ , आग्नेयं वै प्रातस्सवनम् । जै० उ०१॥ ३७॥२॥ , तान ( पशून ) अग्निनिवृता स्तोमेन नाप्नोत् । तै० २।७।
१४।१॥ 1, आग्नेयः पुरोडाशो भवति । श०२।४।४।१२॥ ,, स ( आग्नः) प्राची दिशं प्राजानात्। कौ० ७ । ६ ॥ ,, प्राची व दिशम् । अग्निना प्राजानन् । श० ३ । २।३।१६॥ , प्राची दिक् । अग्निदेवता । तै०३।११ । ५।१॥ , प्राची हि दिगग्नः । श०६।३।३।२॥ " अग्निनेत्रेभ्यो देवेभ्यः पुरःसङ्ग्यः स्वाहा । श०५।२।४।५॥ " अग्निरेष पुर। श०१०।३।।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802