Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
। ६५० )
[अग्निः भग्निः तदग्निः प्राणः । जै० उ० ४ १ २२ । ११ ॥ ., प्राणा अग्निः । श० ६ । ३।१ । २१ ॥६।८।२।१०॥ ,, अग्नि देवानां मनोता । ऐ०२।१०॥ कौ० १०॥६॥ " देवपात्रं वाऽ एर यदग्निः । श०१ । ४ । २ । १३ ॥
देवरथो वा अग्नयः । कौ० ५ ॥१०॥ , अग्निः सा देवताः । श. १।६।३ । २०॥ , एष वै यज्ञो यदग्निः । श०२।१।४।१९ ॥ १. अग्निरु वै यज्ञः। श०५।२।३।६॥ , अग्निवै यशः । श०३।४।३। १९ ।। तां०११ । ५।२॥
यजमानो ऽग्निः । श०६।३।३।२१॥६।५।१:८॥७।
४।१ । २२ ।।९।२।३।३३॥ ,, स उऽएव यजमानस्तस्मादाग्नेयो भवति । श०३।९।१।६॥ " अग्निर्यजुषाम् (समुद्रः)।०६। ५ । २ । १२ ॥ , वृषो ऽग्निः समिध्यते (ऋ०३।२७।१४)। श०१। ४. १ ॥ २९ ॥ ,, समग्निरिध्यते वृषा (ऋ०३:२७ । १३)। श०१।४।१।२९ ।। ,, पृथिव्यग्नेः पत्नी । गो० उ० २॥९॥ , अग्निर्ह वाऽ अपोऽभिदध्यो मिथुन्याभिः स्यामिति ताः लम्बभूव
तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसकाशमोर्टि रे स्तिस्मादप्सु विन्दन्त्यप्सु हि (रेतः) प्रालिञ्चत् । श०२।१।
१।५॥ , अभ्यो वा एष (अग्निः) प्रथममाजगाम। श०६।७।४।४॥ , तस्य ( अग्नेः) रेतः परापतत्तद्धिरण्यमभवत् । तै० १।१।
३।८॥
आग्नेयं वै हिरण्यम् । ते० २।२।५।२॥ " अग्ने रेतो हिरण्यम् । श०२२।३। २८ ॥
अग्ने: एतद्रेतो यद्धिरण्यम् ( महाभारते, अनुशासनपर्वणि
८६ ॥ ३३ ॥ )। श० १४।१।३।२९ ॥ , समानजन्म वै पयश्च हिरण्यश्चोभय ह्यग्निरेतसम् । श० ३।
२।४।८॥ , (अग्नेः) यदास्थ ( आसीत् ) तत् पीतुदारु ( अभवत् )।
तां०२४। १३ । ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802