Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
अनिः ] अग्निः सा या सा वागाग्निस्सः । जै० उ०१॥ २८ ॥ ३॥ , वाग्वा अग्निः। श०६।१।२।२८ ॥ जै० उ०३।२५॥ , या वाक् सो ऽग्निः । गो० उ०४।११॥ , अग्निवै घरेण्यम् । जै० उ०४।२८।१॥ " तस्याः ( श्रियः) अग्निरन्नाद्यमादत्त । श० ११ । ४।३।३॥ " अयमग्निः सहस्रयोजनम् । श०९।१।१।२९ ॥ , अग्निवै रथन्तरम् । ऐ०५ । ३० ॥ , एष हि यस्य सुक्रतुर्यदग्निः । श० १।४।१।३५॥ ,, अग्निः प्रस्तावः । जै० उ०१।३३।५॥ , अयं वाऽ अग्निरुख्यः ( यजु० १४ । १) । श० ८।२।१।४॥ , पर्वतवार्यदुखा । श०६।२।२।२४ ॥ , आग्न होता (ऋ० ६ । १६ । १० ॥ यजु० ११ । ३५) । श०
१।४।१।२४ ॥ ६।४।२।६ ॥ गो० पू० २॥ २४ ॥ ., अग्नि होता वेदिषत् (यजु०१२ । १४)। श० ६ । ७३११॥ , अग्निई होता ऽधिदैवं वागध्यात्मम् । श० १२।१।१।४॥
गो० पू०४।४॥ ते ऽशिरस आदित्येभ्यः प्रजिध्युः श्वः सुत्या नो याजयत न इति तेषां हामित आस त आदित्या ऊचुरथास्माकमध सुत्या तेषां नस्त्वमेव (अग्ने!) होतासि, बृहस्पतिर्ब्रह्मा ऽयास्य
उदाता, घोर आङ्गिरसो अध्वर्युरिति । कौ० ३०॥ ६॥ , अग्निः पश्चहातणा होता । तै०२।३।५।६॥ , अमिः पञ्चहोता । तै० २।३।१।१॥ , आनेयो होता। त० १८।६।९॥ , आमेयो चै होता। तै०१।७।६।१॥३।९।५।२॥ श०
१३ । २।६।९॥ ,, एष हि हव्यवाहनो यदग्निः । श०१।४।१।३९ ॥ " हव्यवाहनो वै ( अग्निः) देवानाम् । श०२।६।१।३०।। , एष हि हव्यवाड्यदग्निः । श०१।४।१ । ३९ ॥ , अग्नि देवानां व्रतभृत् । गो० उ०१॥ १५ ॥ , ममि देवानां व्रतपतिः । गो० उ०१ । १४ ॥ " अमिर देवानां प्राणः । २०१०।१।४।१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802