Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६४७ )
अग्निः ] · अग्निः अथ यत्रतत्प्रदीप्ततरो भवति । तर्हि हैष ( अग्निः ) भवति
वरुणः । श०२।३।२।१०॥ ,, यदग्नि?रसंस्पर्शस्तदस्य वारुणं रूपम् । ऐ०३।४॥ , अथ ( अग्निः) यदुश्च हृष्यति नि च हृष्यति तदस्य मैत्राव
रुणं रूपम् । ऐ० ३।४॥ ,, अग्निरेव सविता । गो० पू० १॥ ३३ ॥ जै० उ०४।२७॥१॥ ,, स एषो ( अग्निः ) ऽत्र वसुः । श० ९ । ३।२।१॥ .. अग्निवै वसुवनिः । श० १ । ८।२। १६ ॥ ., अग्निर्वाव यमः । गो० उ०४।८॥
अग्निर्वै यमः । यजु. १२ । ६३ ) इयं ( पृथिवी) यम्याभ्या
हीदछ सर्व यतम् । श० ७ । २ । १ । १०॥ ,, अग्निर्वै मृत्युः । श०१४।६।२।१०॥ कौ० १३१३॥ " यो ऽग्निमृत्युस्सः । जै० उ०२॥ १३ ॥ २॥ ,, अग्नि नभसस्पतिः । गो० उ०४।९॥ , अग्नि वनस्पतिः। कौ० १०॥६॥ , अङ्गिरसां वा एको ऽग्निः । ऐ०६ । ३४ ॥
अग्निर्वै भरतः स वै देवेभ्यो हव्यं भरति । कौ० ३ । २॥ , एष ( आग्नः ) हि देवेभ्यो हव्यं भरति तस्माद्भरतो ऽग्निरि
त्याहुः । श०१।४।२।२॥ १ ॥ ५। १।८॥ ,, एष (अग्निः ) उ वा इमाः प्रजाः प्राणो भूत्वा विभर्ति तस्माद्वे.
वाह भारतेति । श०१।४।२१२॥ आग्नेयो ब्राह्मणः । तां १५।४।८।।
आग्नेयो वै ब्राह्मणः । तै० २। ७ । ३ । १॥ ,, ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति । श०१।४।२।२॥ " अयमग्निब्रह्म ( यजु०१७।१४)। श०६।२।१। १५॥
अग्निरु वै ब्रह्म । श० ८।५।१ । १२॥ , ब्रह्म ह्यग्निः । श०१।५।१। ११॥ , अथ यतदाराश्चाकाश्यन्तऽ इव । तर्हि हैष (अग्निः भवति
ब्रह्म । श०२।३।२।१३॥ , अग्निर्वै ब्रह्मा । ष०१।१॥ " अनि परिक्षित् । ऐ०६॥ ३२॥ गो० उ०६ । १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802