________________
( ६४७ )
अग्निः ] · अग्निः अथ यत्रतत्प्रदीप्ततरो भवति । तर्हि हैष ( अग्निः ) भवति
वरुणः । श०२।३।२।१०॥ ,, यदग्नि?रसंस्पर्शस्तदस्य वारुणं रूपम् । ऐ०३।४॥ , अथ ( अग्निः) यदुश्च हृष्यति नि च हृष्यति तदस्य मैत्राव
रुणं रूपम् । ऐ० ३।४॥ ,, अग्निरेव सविता । गो० पू० १॥ ३३ ॥ जै० उ०४।२७॥१॥ ,, स एषो ( अग्निः ) ऽत्र वसुः । श० ९ । ३।२।१॥ .. अग्निवै वसुवनिः । श० १ । ८।२। १६ ॥ ., अग्निर्वाव यमः । गो० उ०४।८॥
अग्निर्वै यमः । यजु. १२ । ६३ ) इयं ( पृथिवी) यम्याभ्या
हीदछ सर्व यतम् । श० ७ । २ । १ । १०॥ ,, अग्निर्वै मृत्युः । श०१४।६।२।१०॥ कौ० १३१३॥ " यो ऽग्निमृत्युस्सः । जै० उ०२॥ १३ ॥ २॥ ,, अग्नि नभसस्पतिः । गो० उ०४।९॥ , अग्नि वनस्पतिः। कौ० १०॥६॥ , अङ्गिरसां वा एको ऽग्निः । ऐ०६ । ३४ ॥
अग्निर्वै भरतः स वै देवेभ्यो हव्यं भरति । कौ० ३ । २॥ , एष ( आग्नः ) हि देवेभ्यो हव्यं भरति तस्माद्भरतो ऽग्निरि
त्याहुः । श०१।४।२।२॥ १ ॥ ५। १।८॥ ,, एष (अग्निः ) उ वा इमाः प्रजाः प्राणो भूत्वा विभर्ति तस्माद्वे.
वाह भारतेति । श०१।४।२१२॥ आग्नेयो ब्राह्मणः । तां १५।४।८।।
आग्नेयो वै ब्राह्मणः । तै० २। ७ । ३ । १॥ ,, ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति । श०१।४।२।२॥ " अयमग्निब्रह्म ( यजु०१७।१४)। श०६।२।१। १५॥
अग्निरु वै ब्रह्म । श० ८।५।१ । १२॥ , ब्रह्म ह्यग्निः । श०१।५।१। ११॥ , अथ यतदाराश्चाकाश्यन्तऽ इव । तर्हि हैष (अग्निः भवति
ब्रह्म । श०२।३।२।१३॥ , अग्निर्वै ब्रह्मा । ष०१।१॥ " अनि परिक्षित् । ऐ०६॥ ३२॥ गो० उ०६ । १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org