________________
( ६४८ )
अग्निः
[ अग्निः प्रः यदाह श्येनो ऽसीति सोमं वा एतदाहैष ह वा अग्निर्भूत्वा Sस्मिलोके संश्यायति तस्माच्छयेनस्तच्छयेनस्य श्येनत्वम् । गो० पू० ५ । १२ ॥
सत्पतिश्चेकितानः नः (यजु० १५ १५१ ) इत्ययमग्निः सतां पतिश्चेतयमान इत्येतत् । श० ८ | ६ | ३ | २० ॥ अथोऽग्निर्वै सुक्षितिरग्नियैव स्मिँल्लोके सर्वाणि भूतानि क्षियति । श० १४ । १ । २ । २४ ॥
अयमग्निः स्वर्विद् (यजु० १७ । १२ ) । श० ९ । २ । १ । ८ ॥
अग्निर्वै वयस्कृच्छन्दः ( यजु० १५ । ५ ) । श० ८ । ५२ । ६ ॥
"
" अग्निर्वै भ्रजश्छन्दः । श० ८ | ५ | २ । ५ ॥
"
93
"
91
39
99
59
99
29
"
-"
93
39
29
29
"
"2
"
अग्निर्वै पथिकृत् । कौ० ४ | ३ ॥
अग्निर्वै पथः कर्ता । श० ११ | १ | ५ | ६ ॥
अग्निर्वै रूरः । तां० ७ । ५ । १० ।। १२ । ४ । २४ ॥
अग्निर्वै महान् । जै० उ० ३ । ४ । ७ ॥
एष (अग्निः ) एव महान् ।
श० १० । ४ । १।४ ॥
अग्निर्वै महिषः (यजु० १२ । १०५, १११ ) | श० ७ । ३ । १ । २३, ३४ ॥
अग्निर्वाs आयुः (यजु० १२ । ६५ ) | श० ६ । ७।३।७ ॥ ७ । २ । १ । १५ ॥
अग्निर्वै भुवोऽग्नेर्ही
सर्व भवति । श० ८ । १ । १ । ४ ॥ एतानि वै तेषामनीनां नामानि यद्भुवपतिर्भुवनपतिर्भूतानां
पतिः । श० १ । ३ । ३ । १७ ॥
अग्निर्हि वै धूः । श० १ । १ । २ । ९ ॥
एष वै धुर्यो ऽग्निः । तै० ३ । २ । ४ । ३॥
अनिर्वाis एष धुर्यः (= युगस्य धुरि भव इति सायणः ) । श० १ । १ । २ । १० ॥
अग्निर्वै दाता स एवास्मै यज्ञं ददाति । कौ० ४ । २ ॥
अग्निर्वाव पुरोहितः । ऐ० ८ २७ ॥
एतद्ध वा इन्द्रानयोः प्रियं धाम यद्वागिति । ऐ० ६ । ७ ॥ गो०
३०५ । १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org