________________
अनिः ] अग्निः सा या सा वागाग्निस्सः । जै० उ०१॥ २८ ॥ ३॥ , वाग्वा अग्निः। श०६।१।२।२८ ॥ जै० उ०३।२५॥ , या वाक् सो ऽग्निः । गो० उ०४।११॥ , अग्निवै घरेण्यम् । जै० उ०४।२८।१॥ " तस्याः ( श्रियः) अग्निरन्नाद्यमादत्त । श० ११ । ४।३।३॥ " अयमग्निः सहस्रयोजनम् । श०९।१।१।२९ ॥ , अग्निवै रथन्तरम् । ऐ०५ । ३० ॥ , एष हि यस्य सुक्रतुर्यदग्निः । श० १।४।१।३५॥ ,, अग्निः प्रस्तावः । जै० उ०१।३३।५॥ , अयं वाऽ अग्निरुख्यः ( यजु० १४ । १) । श० ८।२।१।४॥ , पर्वतवार्यदुखा । श०६।२।२।२४ ॥ , आग्न होता (ऋ० ६ । १६ । १० ॥ यजु० ११ । ३५) । श०
१।४।१।२४ ॥ ६।४।२।६ ॥ गो० पू० २॥ २४ ॥ ., अग्नि होता वेदिषत् (यजु०१२ । १४)। श० ६ । ७३११॥ , अग्निई होता ऽधिदैवं वागध्यात्मम् । श० १२।१।१।४॥
गो० पू०४।४॥ ते ऽशिरस आदित्येभ्यः प्रजिध्युः श्वः सुत्या नो याजयत न इति तेषां हामित आस त आदित्या ऊचुरथास्माकमध सुत्या तेषां नस्त्वमेव (अग्ने!) होतासि, बृहस्पतिर्ब्रह्मा ऽयास्य
उदाता, घोर आङ्गिरसो अध्वर्युरिति । कौ० ३०॥ ६॥ , अग्निः पश्चहातणा होता । तै०२।३।५।६॥ , अमिः पञ्चहोता । तै० २।३।१।१॥ , आनेयो होता। त० १८।६।९॥ , आमेयो चै होता। तै०१।७।६।१॥३।९।५।२॥ श०
१३ । २।६।९॥ ,, एष हि हव्यवाहनो यदग्निः । श०१।४।१।३९ ॥ " हव्यवाहनो वै ( अग्निः) देवानाम् । श०२।६।१।३०।। , एष हि हव्यवाड्यदग्निः । श०१।४।१ । ३९ ॥ , अग्नि देवानां व्रतभृत् । गो० उ०१॥ १५ ॥ , ममि देवानां व्रतपतिः । गो० उ०१ । १४ ॥ " अमिर देवानां प्राणः । २०१०।१।४।१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org