________________
। ६५० )
[अग्निः भग्निः तदग्निः प्राणः । जै० उ० ४ १ २२ । ११ ॥ ., प्राणा अग्निः । श० ६ । ३।१ । २१ ॥६।८।२।१०॥ ,, अग्नि देवानां मनोता । ऐ०२।१०॥ कौ० १०॥६॥ " देवपात्रं वाऽ एर यदग्निः । श०१ । ४ । २ । १३ ॥
देवरथो वा अग्नयः । कौ० ५ ॥१०॥ , अग्निः सा देवताः । श. १।६।३ । २०॥ , एष वै यज्ञो यदग्निः । श०२।१।४।१९ ॥ १. अग्निरु वै यज्ञः। श०५।२।३।६॥ , अग्निवै यशः । श०३।४।३। १९ ।। तां०११ । ५।२॥
यजमानो ऽग्निः । श०६।३।३।२१॥६।५।१:८॥७।
४।१ । २२ ।।९।२।३।३३॥ ,, स उऽएव यजमानस्तस्मादाग्नेयो भवति । श०३।९।१।६॥ " अग्निर्यजुषाम् (समुद्रः)।०६। ५ । २ । १२ ॥ , वृषो ऽग्निः समिध्यते (ऋ०३।२७।१४)। श०१। ४. १ ॥ २९ ॥ ,, समग्निरिध्यते वृषा (ऋ०३:२७ । १३)। श०१।४।१।२९ ।। ,, पृथिव्यग्नेः पत्नी । गो० उ० २॥९॥ , अग्निर्ह वाऽ अपोऽभिदध्यो मिथुन्याभिः स्यामिति ताः लम्बभूव
तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसकाशमोर्टि रे स्तिस्मादप्सु विन्दन्त्यप्सु हि (रेतः) प्रालिञ्चत् । श०२।१।
१।५॥ , अभ्यो वा एष (अग्निः) प्रथममाजगाम। श०६।७।४।४॥ , तस्य ( अग्नेः) रेतः परापतत्तद्धिरण्यमभवत् । तै० १।१।
३।८॥
आग्नेयं वै हिरण्यम् । ते० २।२।५।२॥ " अग्ने रेतो हिरण्यम् । श०२२।३। २८ ॥
अग्ने: एतद्रेतो यद्धिरण्यम् ( महाभारते, अनुशासनपर्वणि
८६ ॥ ३३ ॥ )। श० १४।१।३।२९ ॥ , समानजन्म वै पयश्च हिरण्यश्चोभय ह्यग्निरेतसम् । श० ३।
२।४।८॥ , (अग्नेः) यदास्थ ( आसीत् ) तत् पीतुदारु ( अभवत् )।
तां०२४। १३ । ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org