________________
[अग्निः अग्निः ( त्वमग्ने रुद्रः... | ऋ०२।१।६॥) " अग्निवें रुद्रः। श०५।३।१ । १०॥६।१।३।१०।। , एष रुद्रः । यदग्निः । तै०१।१।५।८-९ ॥१।१।६।६॥
१।१।८।४॥ १।४।३।६॥ ॥ अथ यत्रतत्प्रथम समिद्धो भवति । धूप्यतऽ एव तर्हि हैष
( अग्निः ) भवति रुद्रः । ज्ञा० २।३।२।९॥ शिवः शिव ( यजु० १२ । १७ ) इंति शमयत्येवैनं ( अग्निम् ) एतदहि लायै तथो हैष ( अग्निः) इमाल्लोकाञ्छान्तो न
हिनस्ति । श०६ । ७।३।१५॥ , संवत्सर एवाग्निः । श० १०१४:५।२॥ , संवत्सरो ऽग्निः । २०६:३ । १ । २५ ॥ ६ । ३ । २ । १० ॥६।
६।१ । १४ ॥ तां० १० । १२ । ७ ॥ , प्रजापतिरेषो ऽग्निः । श० ६।५ । ३ । ७॥ ६।८।१४ ॥ , प्रजापतिरग्निः । श०६।२।१। २३, ३० ॥ ६ । ५। ३ । ६ ॥
७।२।२।१७॥ ,, अग्नि देवतानां मुखं प्रजनयिता स प्रजापतिः । श०२।५। १८॥
अग्निः प्रजननम् । गो० पू० २ । १५॥ , अग्निर्हि देवानां पानीवतः (ग्रहः)। कौ० २८।३॥ ,, विश्वकर्मायमग्निः । श०९।२।२ २॥९।५।१ । ४२॥ , अग्निवैधाता । तै० ३।३।१०।२॥ , ( अग्ने ! ) त्वं पूषा विधतः पासि नु त्मना। तै० ३।११।
२॥१॥ ,, अथ यत्रतत्प्रतितरामिव तिरश्चीवार्चिः संशाम्यतो भवति
तर्हि हैष ( अग्निः ) भवति मित्रः। श० २।३।२।१२॥ . ,, तं यद् घोरसंस्पर्श सन्तं ( अग्निं ) मित्रकृत्येवोपासते तदस्य
(अग्नेः) मैत्रं रूपम् । ऐ०३।४॥ , यो वै वरुणः सो ऽग्निः । श०५।२।४।१३॥ ,, यो वा अग्निः स वरुणस्तदप्येतषिणोक्तं त्वमवरुणोजायसे __ यदिति । ऐ०६॥ २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org