________________
अंशुः ( ग्रहः ) प्राण एवा
दाभ्यः ( ग्रहः ) । श० ११ । ५ । ९ । २ ॥
मनो ह वाऽ अंशुः ( ग्रहः ) । श० ११ । ५ । ९ । २ ॥ प्रजापतिर्वा एष यदंशुः । श० ४ । ६ । १ । १ ॥ अशुवै नाम ग्रहः स प्रजापतिः । श० ४ प्रजापतिवis एष यदशुः सो ऽध्य आत्मैव । श० ४ । ६ । १ । १ ॥
। १ । ११२ ॥
- यजमानस्य ) एष
प्रजापतिर्ह वा एष यदशुः । सो ऽस्य ( यजमानस्य ) एष आत्मैव । श० १९ । ५ । ९ । १ ॥
अद्माविष्णू अग्नाविष्णू इति वसोधीरायाः । रूप )। तै० ३ । ११ ।
""
"
31
79
**
९॥९॥
अग्निः तेजो वा अग्निः । तै० ३ | ३ | ४ | ३ ॥
ततो ऽस्मिन् (अग्नौ ) एतद्वर्च आस । श० ४ | ५ | ४ | ३ ॥ अनि प्रथमा विश्वज्योतिः ( इष्टका ) | श० ७ । ४ । २ । २५॥ अग्निर्वै भर्गः । श० १२ । ३ । ४ । ८ ॥ जै० उ० ४ । २८ । २ ॥ अग्निरेव भर्गः । गो० पू० ५ । १५ ॥
1
33
"
"
,,
अनिर्वै धर्मः । श० ११ । ६ । २ । २ ॥
अग्निर्वा ऋतम् । तै० २ । १ । ११ । १ ॥
1
अयं षाऽ अग्निर्ऋतमसावादित्यः सत्यं यदिवासावृतमयं
( अग्निः ) सत्यमुभयम्वेतदयमग्निः । श० ६ । ४ । ४ । १० ॥
अग्निर्वै द्रष्टा । गो० उ० २ । १९ ॥
अग्निवी उपद्रष्टा । गो० उ०४ । ९ ॥ तै० ३ । ७ । ५ । ४ ॥
अग्निर्हि स्विष्टकृत् । श० १ | ५ | ३ | २३ ||
अग्निर्वै स्विष्टकृत् । कौ० १० । ५ ॥
यच्छध ऽग्निस्तेन । कौ० ६ १३ ॥
94
" रुद्रो ऽग्निः । तां० १२ । ४ । २४ ॥
,,
35
"
33
"1
परिशिष्टम्
( अ )
शुरुदानो ऽदाभ्यश्चक्षुरेवाशुः श्रोत्रम -
"
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org