________________
[होत्राशंसिनः ( ६४४ ) होता मनी होता।०२।१।५।९॥ , प्राणो वै होता। ऐ०६। ८, १४ ॥ गो० उ०५।१४ ॥ , असौ वै होता यो ऽसौ (सूर्यः) तपति । गो० उ०६।३ ॥ ,, पुरुषो वाव होता । गो० उ०६ । ६ ॥ , क्षत्रं वै होता । ऐ०६ । २१ ॥ गो० उ०६।३॥ , संवत्सरो वाव होता । गो० उ० ६ । ६ ॥ , संवत्सरो वै होता । कौ० २९ । ८॥ , हेमन्तो होता तस्माद्धेमन्वषताः पशवः सीदन्ति । श.
११ । २ । ७ । ३२॥ ,, होतैव भर्गः । गो० पू० ५। १५ ॥ , होता हि साहस्राः। श०४।। ८ । १२॥ , प्राची दिग्धोतुः । श० १३ ५।४।२४ ॥ , उत्तरत आयातनो (? आयतनो )वै होता । ते० ३।९।५:२॥ होता वेदिषद् (ऋ०। ४० । ५) एष ( सूर्यः) वै होता वेदिषद् ।
ऐ०४। २०॥ (यजु०१२ । १४) अग्निव होता वेदिषत् । ।०६।७।
होतृचमसः आत्मा होतचमसः । ऐ० २।३०॥ होतृपदनम् ( यजु० ।।३५) कृष्णाजिन होतृषदनम् । श०६।
४।२।७॥ होत्रकाः अङ्गानि होत्रकाः । ऐ०६॥ ८॥ गो० उ०५।१४ ॥ होत्राः ऋतवो वाव होत्राः । गो० उ० ६॥ ६ ॥ ,, रश्मयो वाव होत्राः। गो० उ०६।६॥ ,, अनानि वाव होत्राः । गो० उ०६।६॥ होत्राशंसिनः (ऋविजः ) अङ्गानि होत्राशंसिनः। कौ०१७॥ ७ ॥२६ ।
८॥ गो० उ०५।४॥ , विशो होत्राशंसिनः । ऐ०६।२१ ॥ गो० उ०६।३॥ " तो होत्राशंसिनः । कौ० २९ ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org