________________
( ६४३ )
होता] हेमन्तः यद् वृष्ट्वोद्गृह्णाति तद्धेमन्तस्य ( रूपम् ) । २०२।२।
३।८॥ हेमन्तो निधनम् । ष०३।१॥ (प्रजापतिः) हेमन्तं निधनं ( अकरोत् )। जै० उ०१। १२ । ७॥ अन्त ऋतूना, हेमन्तः । श० १ १ ५ । ३ । १३ ॥ हेमन्तो वाऽ ऋतूना स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं
वशमुपनयते । श०१।५।४।५॥ , स्वाहाकृतिमन्तं यजति हेमन्त मेव. हेमन्त वा इदं सर्व
स्वाहाकृतम् । कौ० २।४ ॥ होता यद्वा स तत्र यथाभाजनं देवता अमुमावदामुमावत्यावाहयति
तदेव होतुझेतृत्वम् । ऐ० १ ॥ २॥
मध्यं वा एतद्यक्षस्य यद्धोता । ते० ३।३।८ १०॥ , आत्मा वै होता। ऐ०६।८॥ कौ० २१ । ८॥ गो० उ०५॥१४॥ , आत्मा वै यज्ञस्य होता । कौ०९।६॥
आग्नेयो होता । तां० १८ ।९।६॥ आग्नेयो चै होता । तै०१।७।६।१॥३।९।५।२॥ श०
१३।२।६।६॥ , (ऋ० ६ । १६ । १०॥ यजु० ११ । ३५ ॥ ) अग्नि होता।
श०१।४।१।२४॥६।४।२।६॥ गो० पू०२॥२४॥
अनिर्वं देवानां होता। ऐ० ११२८ ॥ , तस्याग्रिहोतासीत् । गो० पू० १ ॥ १३॥
अग्नि होता ऽधिदैवं वागध्यात्मम् । श० १२॥ १।१।४॥ गो० पू०४।४॥
वाग्घोता । २०१।५।१ । २१ ॥ गो० उ०५।४॥ , वागेव होता ! गो० पू० २॥ १०॥ गो० उ.३१८॥ , वाग्वै होता ( यजु० १३ । ७)। कौ० १३ ॥९॥ १७ ॥ ७ ॥ , वाग्यज्ञस्य होता । ऐ०२।५, २८॥ , वाग्वै यक्षस्य होता । श० १२॥ ८ ॥२॥ २३॥ १४॥ ६ ॥ ११॥ " वाग्योता षढोतॄणाम् । तै० ३ । १२ ॥ ५॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org