________________
[हेमन्तः
( ६४२ ) स्दयम् प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति । श० ३ । ८ !
,, हृत्सु ह्ययं क्रतुर्मनो जवः प्रविष्टः । श० ३ । ३।४।७॥ ,, परिमण्डल हृदयम् । श०९।१।२।४० ॥ , निकले निकले हि हृदयं, दक्षिणे निकले तो हि हृदयं ने.
दीयः । श०६।१। २।४०॥ " श्लक्ष्ण हृदयम् । श०९।१।२।४०॥ ,, हृदयं वै स्तोमभागाः । ।०८।६।२ । १५ ॥
, हृदय स्तोमभागाः । श०८।५।४।३॥ हेक् उपहूतथे हेगिति तच्छरीरमुपह्वयते । श० १।८।१ । २३ ॥ इतिः (=अग्नेरायुधम् ) यया ते सृष्टस्याग्नेः । हेतिमशमयत्प्रजापतिः
....... ( हेतिः ज्वाला-अमरकोशे, नानार्थवर्गे, श्लो० ७० )।
तै०१।२।१।६॥ ., (= रुद्रस्य आयुधम् ) रुद्रस्य हेतिं दधाति । श० १२ । ७।
३। २० ॥ हेमन्तः (ऋतुः ) एतौ (सहश्च सहस्यश्च) एव हैमन्तिकौ (मासौ)
स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो हैतो सहश्च सहस्यश्च । श०४।३।१ । १८ ॥ तस्य (पर्जन्यस्य) सेनजिश्व सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू । श०८।६।१।२०॥ हेमन्तो होता तस्माद्धेमन्वषद्कृताः पशवः सीदन्ति । श० ११ । २ । ७ । ३२॥ हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते। श०१।५।४।
५॥ __ षड्भिरैन्द्रावैष्णवैः ( पशुभिः । हेमन्ते ( यजते ।। श०१३।
३।४।२८॥ " हेमन्तो मध्यम् (संवत्सरस्य )। तै०३।११ । १०।४॥
तस्य (संवत्सरस्य) वसन्त एव द्वार हेमन्तो द्वारं तं . वा एतथे संवत्सर स्वर्ग लोकं प्रपद्यते । श०१।६। १ । १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org