________________
( १ )
[हदयम् हिरण्यम् पवित्रं वै हिरण्यम् । ते ०१।७।२।६॥ .
, तस्माधिरण्यं कनिष्ठं धनानाम् । तै० ३ । ११ । ८ । ७॥ हुतादः (देवाः ) एता वै प्रजा हुतादो यद् ब्राह्मणाः । ऐ०७। १९॥
, एते वै देवा अहुतादो यद् ब्राह्मणाः । गो० उ० १ ॥ ६ ॥ हुम् बग् हुम् बगिति श्रीकामस्य । बगिति ह श्रियम्पणायन्ति । जै० उ०
३।१३।३॥ हुम्यो दुम्बो इति पशुकामस्य । बो इति र पशवो वाश्यन्ते । जै० उ०
३।१३। २॥ हुम्भा हुम्भा इति ब्रह्मवर्चसकामस्य । भातीव हि ब्रह्मवर्चसम् । जै०
उ०३ । १३ । १॥ हृदयम् तदेतत् त्र्यक्षर हृदयमिति ह इत्येकमक्षरमभिहरन्त्यसमै
स्वाश्चान्ये व य एवं वेद इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्ग लोकं य एवं वेद ।
श०१४।८।४।१॥ , तस्मादिदं गुहेव हृदयम् । श० ११ । २।६।५॥ " मूळ हृदये (श्रितः)।०३।१०। ८॥९॥ , आत्मा वै मनो हृदयम् ! श०३।८।३।८॥ , कस्मिन्नु मनः प्रतिष्ठितं भवतीति हृदयऽ इति । श० १४ ।
६।९ । २५ ॥ ,, मनोदये (धितम् ) । तै०३।१०।८।६ ॥ , रेतोदये (श्रितम्) । तै० ३।१०। ८ । ७॥ , भोदये (श्रितम्)। तै०३।१०।८।६॥
वाग्वृदये (श्रिता)।०३।१०। ८॥४॥ , शरीरं हृदये (भितम् ) । तै०३।१०। ८ । ७॥ , हिता नाम नाड्यो द्वासप्ततिःसहस्राणि हृदयात्पुरीततमभिप्र.
तिष्ठन्ते ताभिः प्रत्यवलुप्य पुरीतति शेते । श० १४।५।
१। २१ ॥ , एष प्रजापतिर्यद्धृदयम् । श०१४।८।४।१॥ , हृदयं वै सम्राट् ! परमं ब्रह्म । श०१४ । ६ । १० । २८ ॥ ,, पुत्रो हिरदयम् । तै० २।२।७।४॥ , असो वाऽ आदित्यो हदयम् । श०९।१।३।४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org