________________
[ हिरण्यम्
( ६४० )
हिरण्यम् अमृतमायुर्हिरण्यम् । श० ३ । ८ । २ । २७ ॥ ४ । ५ । २ श
१० ॥ ४ । ६ । १ । ६ ॥
अमृत हिरण्यम् । तै० १ । ७ । ६ । ३ ॥ १ । ७ । ८ । १ ॥
"
श० १० | ४ | १ | ६ || तां० ९ । ९।४॥
,
( यजु० १८ । ५२ ॥ ) अमृतं वै हिरण्यम् । श०९ । ४ । ४ । ५ ॥ तै०१ । ३ । ७।७॥
प्राणो वै हिरण्यम् । श० ७ । ५ । २ । ८ ॥
""
"
"
19
"
""
>"
"
"
"3
चन्द्रं ह्येतश्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन ( चन्द्रः
=सोमः, चन्द्रं = हिरण्यम् ) । श० ३ | ३ | ३|६॥
" शुक्रं हिरण्यम् । तै० १ | ७ | ६ | ३ ॥
शुक्र होतच्छुक्रेण क्रीणाति यत्सोम हिरण्येन । श० ३।३।३।६ ॥
*9
"
"
99
93
"
सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णं हिरण्यमभवत् । तै० १ । ४ । ७ । ४-५ ॥
"
वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरन्नन् । तत्सुवर्ण हिरण्यमभवत् । तै० ८ ११ । ९ । १॥
वर्षो वै हिरण्यम् । तै० १ । ८ । ९ । १ ॥
1
बच्चों वा एतद्यद्धिरण्यम् । श० ३।२।४।९॥ तेजो हिरण्यम् । तै० ३ | ११ | ५ | १२ ॥
तेजो वै हिरण्यम् । तै ० १ । ८ । ९ । १ ॥
चन्द्रं हिरण्यम् । तै० १ । ७ । ६ । ३ ॥
ज्योतिर्वै शुक्रं हिरण्यम् । ऐ० ७ । १२ ॥
ज्योतिर्हिरण्यम् | गो० पू० २ । २१ ॥
I
ज्योतिर्हि र्हिरण्यम् । श० ४ । ३ । १ । २१ ॥ ज्योतिर्वै हिरण्यम् । तां० ६ | ६ |
१० ||
१८ | ७ | ८ ॥ तै० १ । ४ । ४ । १ ॥ श० ६ । ७ । १ । २ । ७ । ४ । १ । १५ ॥
गो० उ०५ ॥ ८ ॥
यशो वै हिरण्यम् ॥ ए० ७ । १८ ॥
सत्यं वै हिरण्यम् । गो० उ० ३ । १७ ॥
1
देवानां वा एतद्रूपं यद्धिरण्यम् । श० १२ । ८ । १ । १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org