Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६५३ ) अग्निहोत्रम् । अमिः अग्निधैं पुरस्तद्यत्तमाह पुरः (यजु० १३ । १४ ॥) इति प्राश्च
ह्यग्निमुखरन्ति प्राश्चमुपचरन्ति । श० ८।१।१।४॥ ,, अग्नेर्ऋग्वेदः ( अजायत )। श० ११ । ५। ८।३॥ ,, स (प्रजापतिः) भूरित्येवर्वेदस्य रसमादत्त । सेयं पृथिव्य.
भवत् । तस्य यो रसःप्राणेदत् सोऽग्निरभवद्रसस्य रसः। जै० __ उ०१।१।३॥ अग्निचित् शते शते संवत्सरेष्वग्निचित्काममश्नाति कामं न । श०
१०।१।५।४॥ भग्निर्वैश्वानरः संवत्सरो वाऽ अग्निर्वैश्वानरः। ते० १ : ७ । २।५ ॥
अयमग्निर्वैश्वानरो यो ऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते, तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैतं घोष, शृणोति । श०१४।८।१०।१॥ एष वा अग्निर्वैश्वानरः । यद्राह्मणः । तै० ३।७।३।२॥ एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः। गो० उ०४॥ ८॥ वैश्वानर इति वा अग्नेः प्रियं धाम । तां० १४ । २।३॥ वैश्वानरो वै सर्वे ऽग्नयः । श०६।२।१ । ३५ ॥ ६॥
अग्नेरेतवैश्वानरस्य रेतो यत्सिकताः। श० ७।१। १।१०॥ अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकताः । श० ७।१। १।९॥ अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकताः। श० ३। ।१।३६ ॥ अग्नेर्वा एतत् वैश्वानरस्य ( नौष्टं ) साम । तां० १३ ।
११ । २३॥ आमिष्टोमः द्वादशस्तोत्राण्यग्निष्टोमः । ता०९।१।२४ ॥
, विराला अरिष्टोमः । कौ० १५ ॥ ५ ॥ भनिष्ठा यजमानो वाऽ अग्निष्ठा । श० ३ । ७।१।१६ ॥ भग्निहोत्रम् अग्निहोत्रं वै दशहोतुर्निदानम् । तै० २ । २ । ११ ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802