Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 752
________________ अग्निः ] अग्निः गन्धो हैवास्य (अग्नेः) सुगन्धितेजनम् । श० ३।५।२। १७ ॥ ,, ( अग्नेः) यत्नाव तत्सुगन्धितेजनम् । तां० २४ । १३ । ५॥ , सैषा योनिरग्नेय द्वेणुः । श०६।३।।। ३२ ॥ , अग्निदेवेभ्य उदक्रामत्स वेणुं प्राविशत्तस्मात्स सुषिरः । श०६१ ३।१।३१॥ , सैषा योनिरन्मेर्यन्मुञ्जः। श० ६ । ३।१ । २६ ॥ योनिरेषाग्नेर्यन्मुञ्जः । श०६।६।१ । २३ ॥ ,, अग्निर्देवेभ्य उदक्रामत्त मुझं प्राविशत्तस्माल सुषिरः । श० ,, सूर्यो ऽग्नेयोनिरायतनम् । तै० ३।९। २१ । २, ३ ॥ ,, अग्निः षट्मादस्तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादाः : गो० पू० २।६॥ ,, षड्भिराग्नेयः ( पशुभिः) वसन्ते ( यजते )। श. १३ । ५। ४। २८॥ , तस्य (अग्नेः) रथगृत्सश्च रथौजाश्च ( यजु० १५ । १५) सेना नीग्रामण्याविति वासन्तिको तावृतू । श०८।६।१।१६ ॥ ( अग्नेः ) पुञ्जिकस्थला च क्रतुस्थला ( यजु०१५ । १५॥) चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च । श० ८६।१।१६॥ सप्त ते अग्ने समिधः सप्त जिह्वाः ( यजु० १७ । ७९ ॥) इति (मुण्डकोपनिषदि १।२।५:-काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ॥ स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः॥ ) । तै० ३ । ११ । २ । ९॥ यया ते सृष्टस्यामेः । हेतिमशमयत्प्रजापतिः ...... ( हेतिः= अग्नेरायुधम् ) । तै० १ ।२।१।६॥ , वायुर्वी अग्नेः वो महिमा । कौ० ३।३॥ ,, (उपसदेवतारूपाया इषोः)अग्निरनीकम् =मुखमिति सायणः)। ऐ०१॥ २५ ॥ ., अग्निर्वै गायत्री । श०३।९।४।१०।६।६।२।७॥ , गायत्री छन्दो ऽग्निर्देवता शिरः । श० १० । ३ । २ । १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802