Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[सूर्यः
( ६०६ ) सूर्यः तस्मादग्नये साय५ हयते सूर्याय प्रातः । २०२।१।२।६।। ,, तेषां ( नक्षत्राणां ) पप ( मयः ) उद्यन्नव वीर्य क्षत्रमादत्त ।
श०२।१।२।१८ ॥ ,, स ( सूर्यः ) यत्रोदइडावर्त्तते । देवेषु तहि भवति देवांस्तांभिगोगायन्यथ यत्र दक्षिणावर्त्तते पितृषु तर्हि भवति पितृ
स्तहभिगोपायर्यात । श० २।। । ३ । ३ ॥ ., सूर्यो हि नाष्ट्राणा रक्षसामपहन्ता । श० १।३।४।८॥ , सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु । तां० १ । ३। २॥ ,, युनजिम याच सह सूर्येण । तां० १।२।१॥ ,, सूर्यो वै प्रजानां चक्षुः । श० १३ । ३।८। ४ ॥ ,, सूया मे चक्षुषि श्रितः । तै० ३ । १० । ८ । ५ ॥ , स्वर्भानुर्ह वाऽ आसुरः । सूर्य तमसा विव्याध स तमसा विद्धो
न व्यरोचत तस्य सोमारुद्रावेवैतत्तमो ऽपाहता स एषो
ऽपहतयापमा तपति । श. ५ । ३ २।२ ॥ ,, स्वर्भानुर्वा आसुर आदित्यन्तमसा ऽविध्यत् । तां०४ । ५ ॥२॥ ,, स्वर्भानुर्या आसुरिः सूर्य्यन्तमसाविध्यत् । गो. उ०३ । १९ ॥ . सूर्यस्य ह व!5 एको रश्मिव॒ष्ट्रिवनिः ( यजु, ३८ ) नाम
येनेमाः सर्वाः प्रजा विभर्ति । श०१४ । २ . १ । २१ ।। , सूर्याय पुरोडाशमककपाल (निर्वपति ) । ऐ०३ । ४८ ॥ , सौर्य एककपालः पुरोडाशो भवति । श० २। ६।३। ८ ॥ , असौ वाय ( सूर्यः ) मर्चयति ( गच्छति ) इव । ऐ० ४। १०॥ , स ( सूर्यः) उद्यन्नेवा (दिवं) अधिद्रवत्यस्तंयनिमां
( पृथिवीं) अधिद्रवति । श०१।७।२। ११ ॥ ., सौर्यो वा अश्वः । गो० उ०३।१६ ॥ ,, अस्माभिः ( अङ्गिरोभिः ) एष प्रतिगृहीतो य एष (सूर्यः )
तपतीति तस्मात्सद्यःक्रियो ऽश्वः श्वेतो दक्षिणा । श०३।
५।१। १९ ॥ ,, श्येत इव ह्येष (सूर्यः) यन्भवति तस्माच्छयेतोऽनवान्दक्षिणा।
श०५।३।१।७॥ । सूर्य उद्गाता । गो० पू० १ । १३ ॥ : सौर्य उदाता । तां० १८।९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802