Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 742
________________ ( १ ) [हदयम् हिरण्यम् पवित्रं वै हिरण्यम् । ते ०१।७।२।६॥ . , तस्माधिरण्यं कनिष्ठं धनानाम् । तै० ३ । ११ । ८ । ७॥ हुतादः (देवाः ) एता वै प्रजा हुतादो यद् ब्राह्मणाः । ऐ०७। १९॥ , एते वै देवा अहुतादो यद् ब्राह्मणाः । गो० उ० १ ॥ ६ ॥ हुम् बग् हुम् बगिति श्रीकामस्य । बगिति ह श्रियम्पणायन्ति । जै० उ० ३।१३।३॥ हुम्यो दुम्बो इति पशुकामस्य । बो इति र पशवो वाश्यन्ते । जै० उ० ३।१३। २॥ हुम्भा हुम्भा इति ब्रह्मवर्चसकामस्य । भातीव हि ब्रह्मवर्चसम् । जै० उ०३ । १३ । १॥ हृदयम् तदेतत् त्र्यक्षर हृदयमिति ह इत्येकमक्षरमभिहरन्त्यसमै स्वाश्चान्ये व य एवं वेद इत्येकमक्षरं ददन्त्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्ग लोकं य एवं वेद । श०१४।८।४।१॥ , तस्मादिदं गुहेव हृदयम् । श० ११ । २।६।५॥ " मूळ हृदये (श्रितः)।०३।१०। ८॥९॥ , आत्मा वै मनो हृदयम् ! श०३।८।३।८॥ , कस्मिन्नु मनः प्रतिष्ठितं भवतीति हृदयऽ इति । श० १४ । ६।९ । २५ ॥ ,, मनोदये (धितम् ) । तै०३।१०।८।६ ॥ , रेतोदये (श्रितम्) । तै० ३।१०। ८ । ७॥ , भोदये (श्रितम्)। तै०३।१०।८।६॥ वाग्वृदये (श्रिता)।०३।१०। ८॥४॥ , शरीरं हृदये (भितम् ) । तै०३।१०। ८ । ७॥ , हिता नाम नाड्यो द्वासप्ततिःसहस्राणि हृदयात्पुरीततमभिप्र. तिष्ठन्ते ताभिः प्रत्यवलुप्य पुरीतति शेते । श० १४।५। १। २१ ॥ , एष प्रजापतिर्यद्धृदयम् । श०१४।८।४।१॥ , हृदयं वै सम्राट् ! परमं ब्रह्म । श०१४ । ६ । १० । २८ ॥ ,, पुत्रो हिरदयम् । तै० २।२।७।४॥ , असो वाऽ आदित्यो हदयम् । श०९।१।३।४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802