Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
[होत्राशंसिनः ( ६४४ ) होता मनी होता।०२।१।५।९॥ , प्राणो वै होता। ऐ०६। ८, १४ ॥ गो० उ०५।१४ ॥ , असौ वै होता यो ऽसौ (सूर्यः) तपति । गो० उ०६।३ ॥ ,, पुरुषो वाव होता । गो० उ०६ । ६ ॥ , क्षत्रं वै होता । ऐ०६ । २१ ॥ गो० उ०६।३॥ , संवत्सरो वाव होता । गो० उ० ६ । ६ ॥ , संवत्सरो वै होता । कौ० २९ । ८॥ , हेमन्तो होता तस्माद्धेमन्वषताः पशवः सीदन्ति । श.
११ । २ । ७ । ३२॥ ,, होतैव भर्गः । गो० पू० ५। १५ ॥ , होता हि साहस्राः। श०४।। ८ । १२॥ , प्राची दिग्धोतुः । श० १३ ५।४।२४ ॥ , उत्तरत आयातनो (? आयतनो )वै होता । ते० ३।९।५:२॥ होता वेदिषद् (ऋ०। ४० । ५) एष ( सूर्यः) वै होता वेदिषद् ।
ऐ०४। २०॥ (यजु०१२ । १४) अग्निव होता वेदिषत् । ।०६।७।
होतृचमसः आत्मा होतचमसः । ऐ० २।३०॥ होतृपदनम् ( यजु० ।।३५) कृष्णाजिन होतृषदनम् । श०६।
४।२।७॥ होत्रकाः अङ्गानि होत्रकाः । ऐ०६॥ ८॥ गो० उ०५।१४ ॥ होत्राः ऋतवो वाव होत्राः । गो० उ० ६॥ ६ ॥ ,, रश्मयो वाव होत्राः। गो० उ०६।६॥ ,, अनानि वाव होत्राः । गो० उ०६।६॥ होत्राशंसिनः (ऋविजः ) अङ्गानि होत्राशंसिनः। कौ०१७॥ ७ ॥२६ ।
८॥ गो० उ०५।४॥ , विशो होत्राशंसिनः । ऐ०६।२१ ॥ गो० उ०६।३॥ " तो होत्राशंसिनः । कौ० २९ ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802