Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 743
________________ [हेमन्तः ( ६४२ ) स्दयम् प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति । श० ३ । ८ ! ,, हृत्सु ह्ययं क्रतुर्मनो जवः प्रविष्टः । श० ३ । ३।४।७॥ ,, परिमण्डल हृदयम् । श०९।१।२।४० ॥ , निकले निकले हि हृदयं, दक्षिणे निकले तो हि हृदयं ने. दीयः । श०६।१। २।४०॥ " श्लक्ष्ण हृदयम् । श०९।१।२।४०॥ ,, हृदयं वै स्तोमभागाः । ।०८।६।२ । १५ ॥ , हृदय स्तोमभागाः । श०८।५।४।३॥ हेक् उपहूतथे हेगिति तच्छरीरमुपह्वयते । श० १।८।१ । २३ ॥ इतिः (=अग्नेरायुधम् ) यया ते सृष्टस्याग्नेः । हेतिमशमयत्प्रजापतिः ....... ( हेतिः ज्वाला-अमरकोशे, नानार्थवर्गे, श्लो० ७० )। तै०१।२।१।६॥ ., (= रुद्रस्य आयुधम् ) रुद्रस्य हेतिं दधाति । श० १२ । ७। ३। २० ॥ हेमन्तः (ऋतुः ) एतौ (सहश्च सहस्यश्च) एव हैमन्तिकौ (मासौ) स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो हैतो सहश्च सहस्यश्च । श०४।३।१ । १८ ॥ तस्य (पर्जन्यस्य) सेनजिश्व सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू । श०८।६।१।२०॥ हेमन्तो होता तस्माद्धेमन्वषद्कृताः पशवः सीदन्ति । श० ११ । २ । ७ । ३२॥ हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते। श०१।५।४। ५॥ __ षड्भिरैन्द्रावैष्णवैः ( पशुभिः । हेमन्ते ( यजते ।। श०१३। ३।४।२८॥ " हेमन्तो मध्यम् (संवत्सरस्य )। तै०३।११ । १०।४॥ तस्य (संवत्सरस्य) वसन्त एव द्वार हेमन्तो द्वारं तं . वा एतथे संवत्सर स्वर्ग लोकं प्रपद्यते । श०१।६। १ । १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802