________________
( ६२७ )
स्वर्गो लोकः एकवृद्वै स्वर्गो लोकः । श० १३ । २ । १ । ५ ॥
"
39
""
,
11
""
,,
99
">
""
99
""
"
99
स्वर्गो लोकः ]
वाजो वै स्वर्गो लोकः । तां० १८ । ७ । १२ ॥ गो० उ० ५ ॥ ८ ॥
तस्मात् ( भूलोकात् ) असावेव (स्वर्गो) लोकः श्रेयान् ( अथर्व ० ७ । ९ । १ ) । ऐ० १ । १३ ।।
स्वर्गो वै लोको भयम् । श० १२ । ८ । १ । २२ ॥
अमृत सुवर्गो लोकः । तै० १ । ३ । ७ । ७ ॥
अमृतमिव हि स्वर्गो लोकः । तै०१ । ३ । ७ । ५ ॥ स्वर्ग लोको देवो देवता भवति । गो० पू० ४ ८ ॥ स्वर्गो वै लोको दूरोहणम् । ऐ० ४ । २०, २१ ॥ स्वर्गस्य हैष लोकस्य रोहो यन्निविद् । ऐ० ३ । १६ ॥ स्वर्गो वै लोको रोहः ( यजु० १३ । ५१ ) । श० ७ । ५ । २ । ३६ ॥
संवत्सरः सुवर्गो लोकः । तै० २ । २ । ३ । ६ ॥ ३ | ६ | २ । २ ॥ श० ८ | ४ | १ | २४ ॥ ८|६ । १ । ४ ॥ तां० १८ । २ । ४ ॥
मध्ये ह संवत्सरस्य स्वर्गो लोकः । श० ६ । ७ । ४ । ११ ॥ तस्य ( संवत्सरस्य ) वसन्त एव द्वार हेमन्तो द्वारं तं वा एत संवत्सर स्वर्ग लोकं प्रपद्यते । श० १ । ६ । १ । १९ ॥
ता वा एताः पञ्च ( इष्टयः ) स्वर्गस्य लोकस्य द्वारः । अपाद्या अनुवित्तयो नाम । तपः प्रथमां रक्षति । श्रद्धा द्वितीयाम् । सत्यं तृतीयाम् । मनश्चतुर्थीम् । चरणं पश्चमीम् । तै० ३ । १२ । ४ । ७ ॥
ता वा एताः सप्त ( इष्टयः ) स्वर्गस्य लोकस्य द्वारः । दिवः श्येनयो ऽनुवित्तयो नाम । आशा प्रथमां रक्षति । कामो द्वितीयां ब्रह्म तृतीयाम् । यशश्चतुर्थीम् | आपः पञ्चमीम् । अग्निर्बलिमान् षष्टीम् । अनुवित्तिः सप्तमीम् । तै० ३ । १२ । २ । ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org