Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 731
________________ [ स्वाध्यायः ( ६३० ) स्वर्गो लोकः साध्या वै नाम देवेभ्यो देवाः पूर्वा आसस्त एतत् ( शतसंवत्सरं ) सत्रायणमुप (यस्तेनार्भवस्ते सगवः संपुरुषाः सर्व एव सह स्वर्ग लोकमायन् । तां० २५ । ८।२॥ "3 23 ४।४ ॥ "" सुवर्गों वै लोकः काष्टा । तै० १ । ३ । ३ । ५ ॥ स्वर्णिधनम् देवक्षेत्रं वा एते ऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति । ०५।७।८ ॥ स्वर्डक्· असौ (सूर्यः) वाव स्वर्ड तेन सूर्य नातिशंसति । ऐ०४. १० । स्वमनुः, स्वर्भानुर्ह वाऽ आसुरः । सूर्य तमसा विव्याध । श० ५ । ३ ।२।२ ॥ स्वर्भानुर्वा आसुर आदित्यन्तमसा ऽविध्यत् । तां० ४ । ५।२ ॥ स्वर्भानुव आसुरिः सूय्यैन्तमसा विध्यत् । गो० उ० ३ १९ ॥ स्वर्विद् ( यजु• १७ । १२ ) अयमग्निः स्वर्विद् । श० ९ । २ । १ । ८ ॥ स्वाध्यायः अथातः स्वाध्यायप्रशसा । प्रिये स्वाध्याय प्रवचने भवतो युक्तमना भवत्यपराधीनो ऽहरहरर्थान्त्साधयते सुख स्वपिति परमचिकित्सक आत्मनो भवतीन्द्रियसंयमश्चैकारामता व प्रज्ञा वृद्धिर्यशो लोकपक्तिः । श०११। ५ ॥ ७ ॥ १ ॥ यदि ह वा अध्यभ्यक्तः । अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीतऽ आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते (मनुस्मृतौ २ । १६७:आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्यपि 19 ते (देवाः ) एनं (ऋचामध्ये तारं ) तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रेतला सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या मधुकुल्याः पितॄन्त्स्वधा अभिवदन्ति (पश्यत - अथर्व० ४ । ३४ । ६ । श० १९ । ५ । ६ । ७ ॥ दुह वा एवंवित्तप (तपस्) तप्यत आ मैथुनात्सर्व हास्य तत्स्वर्गे लोकमभिसम्भवति । श० १० । ४ । 33 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802