________________
[ स्वाध्यायः
( ६३० )
स्वर्गो लोकः साध्या वै नाम देवेभ्यो देवाः पूर्वा आसस्त एतत्
( शतसंवत्सरं ) सत्रायणमुप (यस्तेनार्भवस्ते सगवः संपुरुषाः सर्व एव सह स्वर्ग लोकमायन् । तां० २५ ।
८।२॥
"3
23
४।४ ॥
""
सुवर्गों वै लोकः काष्टा । तै० १ । ३ । ३ । ५ ॥ स्वर्णिधनम् देवक्षेत्रं वा एते ऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति ।
०५।७।८ ॥
स्वर्डक्· असौ (सूर्यः) वाव स्वर्ड तेन सूर्य नातिशंसति । ऐ०४. १० । स्वमनुः, स्वर्भानुर्ह वाऽ आसुरः । सूर्य तमसा विव्याध । श० ५ ।
३ ।२।२ ॥
स्वर्भानुर्वा आसुर आदित्यन्तमसा ऽविध्यत् । तां० ४ ।
५।२ ॥
स्वर्भानुव आसुरिः सूय्यैन्तमसा विध्यत् । गो० उ० ३ १९ ॥ स्वर्विद् ( यजु• १७ । १२ ) अयमग्निः स्वर्विद् । श० ९ । २ । १ । ८ ॥ स्वाध्यायः अथातः स्वाध्यायप्रशसा । प्रिये स्वाध्याय प्रवचने भवतो युक्तमना भवत्यपराधीनो ऽहरहरर्थान्त्साधयते सुख स्वपिति परमचिकित्सक आत्मनो भवतीन्द्रियसंयमश्चैकारामता व प्रज्ञा वृद्धिर्यशो लोकपक्तिः । श०११। ५ ॥ ७ ॥ १ ॥
यदि ह वा अध्यभ्यक्तः । अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीतऽ आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते (मनुस्मृतौ २ । १६७:आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्यपि
19
ते (देवाः ) एनं (ऋचामध्ये तारं ) तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रेतला सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या मधुकुल्याः पितॄन्त्स्वधा अभिवदन्ति (पश्यत - अथर्व० ४ । ३४ । ६ । श० १९ । ५ । ६ । ७ ॥ दुह वा एवंवित्तप (तपस्) तप्यत आ मैथुनात्सर्व हास्य तत्स्वर्गे लोकमभिसम्भवति । श० १० । ४ ।
33
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org