________________
( ६३१ )
स्वाहाकारः ] द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ ) । श० ११ ।
५।७।४ ॥
स्वाध्यायः स य एवं विद्वाननुशासनानि विद्या वाकवाक्यमितिहासपुराणं गाथा नाराशंसी रित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव तद्देवांस्तर्पयति । श० ११ : ५ । ६ ॥ ८ ॥ एव देव तदब्राह्मणो भवति यदह्नः स्वाध्यायं नाधीते तस्मात्स्वाध्यायो ऽध्येतव्यस्तस्मादप्यृचं वा यजुर्वा साम वा गाथां वा कुंत्र्यां वाभिव्याहरेद् व्रतस्याव्यवच्छेदाय । श० ११ । ५ । ७ । १० ॥ ( 'ब्रह्मयज्ञ 'शब्दमपि पश्यत ) ए (यो ऽयं दक्षिणे ऽक्षन्पुरुषां मृत्युनामा सः ) उ एव प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तथं स्वप्न इत्याचक्षते परोऽक्षम् । श० १० | ५ | २ : १४ ॥
33
स्वाप्ययः
""
स्वाराज्यम् अथैनं ( इन्द्रं ) प्रतीच्यां दिश्यादित्या देवाः • अभ्यषिञ्चन् . स्वाराज्याय । ऐ० ८ । १४ ॥
तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो ये Sपाच्यानां स्वाराज्यायैव ते ऽभिषिच्यन्ते स्वराडित्येनानभिषिक्तानाचक्षते । ऐ० ८ । १४ ॥
यशसो वा एष वनस्पतिरजायत यत्लक्षः स्वाराज्यं व ह वा एतद्वैराज्यं च वनस्पतीनाम् । ऐ० ७ । ३२ ॥
"
""
...
स्वावश्यम् अथैनं (इन्द्र) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः . अभ्यषिञ्चन् पारमेष्ठयाय माहाराज्यायाss धिपत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ० ८ । १४ ॥
स्वाशिरः प्राणा वै स्वाशिरः । तां० १४ । ११ । ६ ॥
******
******
स्वाशिरामर्क : (साम विशेषः) अनं वा अर्को ऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानामवरुध्यै । तां० १४ । ११ । ६ ॥
स्वाहाकारः स प्रजापतिर्विदांचकार वो वै मा महिमाहेति स स्वाहे स्वा जुहोतस्मादु स्वाहेत्येव हूयते । श० ११२ । ४ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org