________________
[स्विष्टकृत्
( ६३२ ) स्वाहाकारः हेमन्तो वा ऋतूना स्वाहाकारो हेमन्तो हीमाः प्रजाः
स्वं वशमुपनयते । श०१।५।४।५॥ स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता ला. तव्यसगोत्रात्रीण्यक्षराण्येकं पदं त्रयो वर्णाः शुक्लः पन्नः
सुवर्ण इति । ष०४।७॥ ___ स्वाहावै सत्यसम्भूता ब्रह्मणा प्रकृता लामगायनसगोत्रा
द्वे अक्षरे एकं पदं त्रयश्च वर्णाः शुक्ल: पद्मः सुवर्ण इति। गो० पू० ३। १६ ॥ एष वै स्वाहाकारो य एष (सूर्यः) तपति । श० १४ ।
अन्न हि स्वाहाकारः । श०६।६।३।१७ ॥ अन्नं वै स्वाहाकारः। श०९।१।१ । १३॥ तस्यै (वाचे ) द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च । श० १४ । ८ । ९।१॥ अनिरुक्तो वै स्वाहाकारः । श०२।२।१।३॥ अहुतमिवैतादस्वाहाकृतम् । श०४।५ । २ । १७ ॥ यज्ञो वै स्वाहाकारः। श०३।१। ३ । २७ ॥
अन्तो वै यज्ञस्य स्वाहाकारः । श०१।५।३। १३ ॥ , अन्तो वै स्वाहाकारः । ऐ०५ । २०॥ स्वाहाकृतयः प्राणा वै स्वाहाकृतयः । कौ०१०।५॥
, प्रतिष्ठा वै स्वाहाकृतयः। ऐ० २ ॥ ४॥ स्वाहाकृतिमान् स्वाहाकृतिमन्तं यजति हेमन्तमेव हेमन्ते वा इदं सर्व
स्वाहाकृतम् । कौ० ३।४॥ स्विष्टकृत् (अग्निः) तदेभ्यः (देवेभ्यो ऽग्निः) खिष्टमकरोत्तस्मात्
( अग्नये) खिष्टकृतऽ इति (क्रियते)। श०११ ७.३॥ ६॥ अग्निर्हि विष्टकृत् । श० १ । । । ३। २३ ॥ अग्निवै स्विष्टकृत् । कौ० १०॥५॥ रुद्रःस्विष्टकृत् । श० १३ । ३।४।३॥
रुद्रो वै स्विष्टकृत् । कौ० ३।४,६॥ .. रुद्रियः (=रुद्रदेवत्यः) स्विष्टकृत् (यागः) । श०१७
३ । २१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.