________________
[सूर्यः
( ६०६ ) सूर्यः तस्मादग्नये साय५ हयते सूर्याय प्रातः । २०२।१।२।६।। ,, तेषां ( नक्षत्राणां ) पप ( मयः ) उद्यन्नव वीर्य क्षत्रमादत्त ।
श०२।१।२।१८ ॥ ,, स ( सूर्यः ) यत्रोदइडावर्त्तते । देवेषु तहि भवति देवांस्तांभिगोगायन्यथ यत्र दक्षिणावर्त्तते पितृषु तर्हि भवति पितृ
स्तहभिगोपायर्यात । श० २।। । ३ । ३ ॥ ., सूर्यो हि नाष्ट्राणा रक्षसामपहन्ता । श० १।३।४।८॥ , सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु । तां० १ । ३। २॥ ,, युनजिम याच सह सूर्येण । तां० १।२।१॥ ,, सूर्यो वै प्रजानां चक्षुः । श० १३ । ३।८। ४ ॥ ,, सूया मे चक्षुषि श्रितः । तै० ३ । १० । ८ । ५ ॥ , स्वर्भानुर्ह वाऽ आसुरः । सूर्य तमसा विव्याध स तमसा विद्धो
न व्यरोचत तस्य सोमारुद्रावेवैतत्तमो ऽपाहता स एषो
ऽपहतयापमा तपति । श. ५ । ३ २।२ ॥ ,, स्वर्भानुर्वा आसुर आदित्यन्तमसा ऽविध्यत् । तां०४ । ५ ॥२॥ ,, स्वर्भानुर्या आसुरिः सूर्य्यन्तमसाविध्यत् । गो. उ०३ । १९ ॥ . सूर्यस्य ह व!5 एको रश्मिव॒ष्ट्रिवनिः ( यजु, ३८ ) नाम
येनेमाः सर्वाः प्रजा विभर्ति । श०१४ । २ . १ । २१ ।। , सूर्याय पुरोडाशमककपाल (निर्वपति ) । ऐ०३ । ४८ ॥ , सौर्य एककपालः पुरोडाशो भवति । श० २। ६।३। ८ ॥ , असौ वाय ( सूर्यः ) मर्चयति ( गच्छति ) इव । ऐ० ४। १०॥ , स ( सूर्यः) उद्यन्नेवा (दिवं) अधिद्रवत्यस्तंयनिमां
( पृथिवीं) अधिद्रवति । श०१।७।२। ११ ॥ ., सौर्यो वा अश्वः । गो० उ०३।१६ ॥ ,, अस्माभिः ( अङ्गिरोभिः ) एष प्रतिगृहीतो य एष (सूर्यः )
तपतीति तस्मात्सद्यःक्रियो ऽश्वः श्वेतो दक्षिणा । श०३।
५।१। १९ ॥ ,, श्येत इव ह्येष (सूर्यः) यन्भवति तस्माच्छयेतोऽनवान्दक्षिणा।
श०५।३।१।७॥ । सूर्य उद्गाता । गो० पू० १ । १३ ॥ : सौर्य उदाता । तां० १८।९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org