________________
(६०७ )
सोमः सूर्यः सौर्य रतः । ३० ३ । । । १७ । ॥ ,, सूर्यात्सामवेदः ( अजायत )। श० ११ । ५। ८।३॥ ,, एष वाऽ अपा' रसो यो ऽयं ( वायुः) पवते स एष मूर्ये
समाहितः सूर्यात्पवते । श०५।१।२।७॥ ,, आदित्यशब्दमपि पश्यत ॥ सूर्यरश्मिः ( यजु० १८ । ४० ) ( चन्द्रमाः ) सूर्यस्येव हि चन्द्रमसो
रश्मयः । श०९।४।१।९॥ सर्यस्य दुहिता ( यजु० १९ । ४) श्रद्धा वै मूर्यस्य दुहिता। श० १२ ।
७। ३ । ११ ॥ सूर्या अथ यत्र ह तत्सविता सूर्या प्रायच्छन्सोमाय राक्षे । कौ०
१८॥१॥ , प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्या सावित्रीम् ।
ऐ०४।७॥ सेमजित् ( यजु० १५ । १९) तस्य (पर्जन्यस्य ) सेनजिश्च सुषेणश्च
___ सेनानीग्रामण्याविति हैमन्तिको तावृतू । श०८ । ६।१ २०॥ सेना सेनेन्द्रस्य पत्नी । गो० उ० २ । ९ ॥ सैम्भुक्षितम् (साम ) सिन्धुक्षिद्वै राजन्यर्षियोगपरुद्धश्चरन् स एतत्सै
न्धुक्षितमपश्यत् सो ऽवागच्छत् प्रत्यतिष्ठदवगच्छति
प्रतितिष्ठति सैन्धुक्षितेन तुष्टवानः । तां० १२ ॥ १२ ॥ ६ ॥ सोमः स्वा वै मऽएषेति तस्मात्सोमो नाम । श. ३।९। ४ । २२ ॥ ., सत्यं ( वै) श्री ज्योतिः सोमः । श०४।१।२।१०। ।
१।५।२८॥ , श्री सोमः । श०४।१।३।६॥ ,, सोमः (श्रियः) राज्यम् ( आदत्त) । श० ११ । ४।३।३॥ , राजा वै सोमः । श० १४ । १ । ३ । १२ ॥ , सोमो राजा राजपतिः । तै० २ । ५। ७ । ३ ॥ , असौ वै सोमो राजा विचक्षणश्चन्द्रमाः । कौ० ४।४॥७॥१०॥
सोमो राजा चन्द्रमाः । श. १०। ४।२।१॥ , चन्द्रमा वै सोमः । कौ० १६ । ५ ॥ तै०१।४।१०। ७ ॥शक
१२ । १।१।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org