________________
[ विष्णुः
( ५२० )
1
विष्णुः अग्नाविष्णू वै देवानामन्तभाजौ । कौ० १६ ॥ ८ ॥ आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । श० ३ । १ ।
३ । १ ॥ ५ । २ । ३ । ६ ॥
यज्ञो विष्णुः स देवेभ्य इमां विक्रान्ति विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेन । श० १ । ९ । ३ । ९
यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्ति विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्ति विक्रमते । श० १ । १ । २ । १३ ॥
इमे वै लोक विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम् । श० ५ । ४ । २ । ६ ॥
स (विष्णुः ) इमाँलो कान्विचक्रमे ऽथो वेदानथो वाचम् । ऐ० ६ । १५ ॥
"
,
"
"
39
31
"
ܙܕ
,,
F
55
33
59
वामनो ह विष्णुरास (विष्णुपुराणे ३ । १ । ४२-४३ :- मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विज । वामनः कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकंटकम् ॥ ) | श० १ । २ । ५ । ५ ॥
स हि वैष्णवो यद्वामनः ( गौः ) । श० ५ । २ । ५ । ४ ॥ वैष्णवं वामनं (पशु) आलभन्ते । तै० १ । २ । ५ । १ ॥
वैष्णवो वामनः (पशुः ) । श० १३ । २ । २ ।९॥ चक्रपाणये ( विष्णवे ) स्वाहा । प० ५ । १० ॥
विष्णुवै देवानां द्वारपः । ऐ० १ । ३० ॥ विष्णवाशानां पते । तै० ३ । ११ । ४ । १ ॥
तस्य (विष्णोः ) उपपरासृत्य । ( वम्रयः ) ज्यामपिजस्तस्यां छिन्नायां धनुराम्य विष्फुरन्थ्यौ विष्णोः शिरः प्रचिच्छिदतुः (विष्णोर्हयग्रीवावतारकथा :- देवीभागावते १।५ । १९, २५, २६, ३०, ४२ ॥ १ । ६ । ८-९ ॥ हयशिरा विष्णुः - नीलकंठीयटीकायुते महाभारते शान्तिपर्वणि, ३४७ । ४८ ॥ ) | श १४ । १ । १ । ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org