________________
[वृषभः
( ५२४ )
वृत्रः वृत्रतुरः (यजु० ६ । ३४) इति वृत्रं ह्येताः ( आपः ) अघ्नन् ।
शः ३ । ९ । ४ । १६ ॥
आपो ह वै वृत्रं जघ्नु स्तेन वेतद्वीर्येणापः स्यन्दन्ते ।
19
39
39
39
"
"
11
""
"1
मरुतो ह वै क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रोडुर्महयन्तः । श० २ | ५ | ३ | ३० ॥
सयो हैवमेतं वृत्रमन्नादं वेदान्नादो हैव भवति । श० १ : ६ । ३ । १७ ॥
वृत्रन्नः या रोहिणी (गौः) सा वार्त्रघ्नी यामिद राजा संग्रामं जित्वोदाकुरुते । श० ३ । ३ । १ । १४ ॥
वार्त्रघ्नं वै धनुः । श० ५ | ३ | ५ | १७ ||
११
वृत्रतुरः (यजु० ६ । ३४) वृत्रतुर इति वृत्र थं होता ( आपः ) अघ्नन् । श० ३ । ६ । ४ । १६ ॥
३ । ६ । ४ । १४ ॥
महाहविषा ह वै देवा वृत्रं जघ्नुः । श० २ । ५ । ४ः १ ॥ तैर्वै (साकमेधैः ) देवाः वृत्रपघ्नन्नेतैर्वैव व्यजयन्त येयमेषां विजितिस्ताम् । श० २ । ५ । ३ । १ ॥
29
श०
( वृत्रस्य वधसमये) महान् घोष आसीत् । तां० १३ । ४ । १ ॥ अथ (वृत्रः) यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायुश्च मा तेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः । श० १ ६ । ३ । ९ ॥
1
तस्य (वृत्रस्य) एतच्छरीरं यद्विरयो यदश्मानः । श० ३ | ४ | ३ । १३ ।। ३ । ९ |४| २ || ४। २ । ५ । १५ ।।
वृत्रस्य ह्येष कनीनकः ( यदाञ्जनम् ) । श० ३ । १ । ३ । १५ ॥ मरुतो ह वै सांतपना मध्यन्दिने वृत्र संतेषुः स संतप्तो ऽननेव प्राणन्परिदीर्णः शिश्ये । श० २ । ५ । ३ । ३ ॥
वृषः वृषो ऽग्निः समिध्यते (ऋ० ३ । २७ । १४) । श० १ । ४ । १ । २९ ॥ वृषभः (ऋ० २ | १२ | १२) वृषभ इति । एष (आदित्यः) ह्येवाऽऽसाप्रजानामृषभः । जै० उ० १ । २९ । ८ ॥
स एष (आदित्यः) सप्तरश्मिवृषभस्तुविष्मान् (ऋ० २ । १२ । १२) । जै० उ० १ । २८ । २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org