________________
( ४४९ )
रात्रिः ]
1
राजा राजा महिमा । तै० ३ । ९ । १० । १ ॥ श० १३ | २ | ११ | २ ॥ राज्यम् अथैनं (इन्द्र) अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि . अभ्यषिञ्चन्.
साध्याश्चाऽऽप्त्याश्च देवाः
ऐ० ८ । १४ ॥
93
अवरथं हि राज्यं परं साम्राज्यम् । श० ५ । । १ । १३ ॥ शतब: ( बजु० ३८ | १३ ) इहैव रातयः सन्त्वितीहैव नो धनानि सन्त्वित्येवैतदाह ( रातयः - धनानि ) । श० १४ ।२।२।२६॥
79
रात्रिः अन्धो रात्रिः ( अन्धः - ऋ० ८ । ९२ । १ ॥ ) । तां० ९ । १।७॥
तमः पाप्मा रात्रिः । कौ० १९ । ६, ९ ॥ गो० उ० ५ । ३ ॥
तम इव हि रात्रिर्मृत्युरिव । ऐ० ४ । ५ ॥
मृत्योस्तम इव हि रात्रिः । गो० उ०५ । १ ॥
रात्रिर्व्वरुणः । ऐ० ४ । १० ॥ तां० २५ | १० | १० ॥
"
"
33
""
39
"
"
""
93
13
"
93
19
31
""
"
19
• राज्याय ।
*****.
वारुणी रात्रिः । तै० १ । ७ । १० । १ ॥
।
सगरा रात्रिः ( सगरः = ऋतुविशेषः - तैत्तिरीय संहितायां ४ । ४ । ७ । २ । ५ । ३ । ११ । ३ ॥ सायणभाष्ये ऽपि ) । श० १ । ७ । २ । २६॥
अहर्वै शबलो रात्रिः श्यामः । कौ० २ । ६ ॥
रात्रिरेव श्रीः श्रियार्थं द्वैतद्रात्र्या सर्वाणि भूतानि संवसन्ति । श० १० | २ | ६ | १६ |
रात्रिर्वै व्युष्टिः । श० १३ । २ । १ । ६ ॥
रात्रिः सावित्री । गो० पू० १ । ३३ ॥
रात्रिर्वै कृष्णा शुक्लवत्सा तस्या असावादित्यो वत्सः । श० ६ ।
२ । ३ । ३० ॥
रात्रिर्वात्प्रम् (सूक्तम् ) । श० ६ । ७ । ४ । १२ ॥ अहोरात्रे वात्सप्रभू ( सूक्तम् ) । श० ६ । ७ । ४ । १० ॥
रात्रि पिशङ्गिला । तै० ३ । ९ । ५ । ३ ॥
रात्रयः क्षपाः । ऐ० १ । १३ ॥
Jain Education International
रात्रिर्वै संयच्छन्दः ( यजु० १५ । ५ ) । श० ८ । ५ । २ । ५ ॥ रजता ( कुशी ) रात्रिः ( अभवत् ) । तै० १ । ५ । १० । ७ ।।
अथ यदस्तमेति ( आदित्यः) । एतामेव तद्रजतां कुशीमनुरुं वेशति ( रजता कुशी=रात्रिः ) । तै० १ । ५ । १० । ७ ॥
For Private & Personal Use Only
www.jainelibrary.org