________________
[ लोक्स्पृणाः
( ४६२ )
लक्ष्मीः तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीक इस्पाचक्षते । श० ८ ।४ । ४ । ११ ॥
तस्माद्यस्य सर्वतो लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते । श० ६ । ५ | ४ | ३ ॥
लवणम् लवणेन सुवर्णं सन्दध्यात् । गो० पू० १ । १४ ॥ जै० ४० ३ । १७ । ३ ॥
लाजाः आदित्यानां वा एतद्रूपम् । यल्लाजाः । तै० ३ । ८ । १४ । ४ ॥ नक्षत्राणां वा एतद्रूपं यल्लाजाः । श० १३ । २ । १।५ ॥ कातव्यः लातव्यो गोत्रो, ब्रह्मणः पुत्रः ( ओङ्कारः ) । गो० पू० १ ।
33
२५ ॥
""
"
स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता लातव्यसगोत्रा त्रीण्यक्षराण्येकं पदं त्रयो वर्णाः शुक्लः पद्मः सुवर्ण इति । ष० ४ । ७॥
एतद्ध स्म वा आह कुशाम्बः स्वायवो ब्रह्मा लातव्यः कथं स्विदद्य शिशुमारी यशपथे ऽप्यस्ता रिष्यति । तां० ८ | ६ | ६ कामगायनः स्वाहा वै सत्यसम्भूता ब्रह्मणा प्रकृता लामगायन सगोत्रा द्वे अक्षरे एकं पदं त्रयश्च वर्णाः शुक्लः पद्मः सुवर्ण इति ( लातव्यशब्दमपि पश्यत ) । गो० पू० ३ । १६ ॥
39
aar (इष्टिकाः ) ( =मुहूर्ता:) अथ यत्क्षुद्राः सन्त इमाँ लोकानापूरयन्ति तस्मात् (मुहूर्ता:) लोकस्पृणाः । श० १० । ४ । २ । १८ ॥
लोकम्पृणाभिर्मुहूर्तान् ( आप्नोति ) । श० १० ।
४ । ३ । १२ ।।
असो वा आदित्यो लोकम्पृणैष हीमांल्लोकान्पूरयति । श० ८ । ७ । २ । १॥
असौ वा आदित्यो लोकम्पृणा । श० ८ ।५।
93
34
"
"9
:9
22
Jain Education International
४॥५॥
इन्द्रो लोकम्पृणा । श० ८ । ७ । २ । ६ ॥ आत्मा लोकम्पृणा । श० ८ | ७ |२| ८ ॥ वाग्वै लोकम्पृणा । श० ८ । ७ । २ । ७ ॥
For Private & Personal Use Only
www.jainelibrary.org