________________
35.
।
पूषा ( अग्ने !) त्वं पूषा विधतः पासि नु त्मना । तै०३ । ११ अन्नं वै पुत्रा । कौ० १२ । ८ ॥ ते० १ । ७ । ३ । ६ २३ । २ ॥
॥
"
,, पशवः पुत्रा । ऐ०२ । २४ ॥ तां० २३ । १६ । ५ ॥
पशवी हि पूषा । श०५ | २ | ५ | ८ ॥
"
,, ( यजु० २१ । २० ) पशवो वै पूषा । श० १३ | १ | = | ६ ॥
" पशवो वै पूषा ।
श० ३ । १ । ४ । ६ ॥ ३ । ९ । १ । १० ।। ५ ।
३ । ५ । ८, ३५ ॥ तै० ३ | ८ | ११ | २ || तां० १८ । १ । १६॥
पौष्णाः पशवः । श० ५ | २ | ५ | ६ ॥
""
" पूषा वै पशूनामीटे | श० १३ | ३ | ८|२ ॥
,, चूषा पशुभिः (अघति ) । तै०१ | ७ | ६ | ६ || ३ | १ | ५ | १२ ॥ पूष्णो रेवती (नक्षत्रम् ) । गावः परस्ताद्वत्सा भवस्तात् । तै० १ ।
५।१।५॥
पूत्रा रेवत्यन्वेति पन्थाम । ते० ३ । १ । २ । ९॥
33
,, पूत्रा विशां विपतिः । तै० २ । ५ । ७ । ४ ॥
99
39
प्रजननं वे पूषा । श० ५ | २ | ५ | ८ ॥
31
,, पूषा वै पथीनामधिपतिः । श० १३ । ४ । १ । १४ ॥
यस्य (दोषस्येति सायणः ) भिषक् । तै० ३ । ६ । १७ । २ ॥
पूषा
2, पूषा ( श्रियः ) भगम् ( आदत्त । श० ११ । ४ । ३ । ३ ॥
" पूषा भगं भगपतिः । श० ११.१ ४ । ३ । १५ ॥
99
31
(634)
"
39
"
पूषा ]
"
२ । १॥
३१८ |
Jain Education International
पथ्या पूष्णः पत्नी । गो० उ०२ । ६ ॥
योगा वै सरस्वती वृषा पूषा । श० २ । ५ । १ । ११ ॥
पूषा भागदुधो ऽशनं पाणिभ्यामुपनिधाता । श० १ । १ । २ । १७॥
पूषा वै देवानां भागवुधः । श० ५ | ३ | १।९॥
पुत्रा भागदुधः । श० ३ । ६ । ४ । ३॥
(देवस्य त्वा सवितुः प्रसवे ) पूष्णो हस्ताभ्याम् । तै०२ । ६ । ५।२॥
तस्य ( पूष्णः ) दन्तान्परोबाप तस्मादाहुरदन्तकः पूषा करम्भभाग इति । कौ० ६ । १३ ॥
For Private & Personal Use Only
www.jainelibrary.org