________________
[ फल्गुन्यः
( ३५४ )
प्रियङ्गवः भौज्यं वा एतदोषधीनां यत्प्रियङ्गवः । ऐ० ८ । १६ ॥ प्रियम् प्रजा वै प्रियाणि पशवः प्रियाणि । तां० ८ | ५ | १५ ॥ प्रेति: ( यजु० १५ | ६ ) अनं प्रेतिः । श० ८ | ५ | ३ | ३ ॥ प्रेषाः यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रेषमैच्छन् तत्प्रेषाणां प्रेषत्वम् ।
ऐ० ३ । ६ ॥
तं देवाः प्रैषैः प्रेषं (प्रकृष्टं सोमस्यान्वेषणमिति सायण ) ऐच्छन् । तत्प्रेषाणां प्रैषत्वम् । तै० २ । २ । ६ । ९ ॥
1
1
., ( देवाः ) प्रैषैरेव प्रेषमै छन् । श० ३ । ९ । ३ । २८ ॥ बार्हता वै प्रेषाः । श० १२ | ८ | २ | १४ ॥
39
१॥
प्रोक्षणय: ( बहुवचने ) दिव्या आपः प्रोक्षणयः । तै० २ । १ । ५ प्रोचणी आपः प्रोक्षण्यः । ऐ० ५ | २८ ॥
प्रोष्ठपदाः ( नक्षत्रम् ) ( देवाः ) प्रोष्ठपदेषूदयच्छन्त ( स्वकीयान्यायुधान्यसुरयोधनायोद्यतवन्तः) । तै० १० १।५।२।९ ॥ अभियस्योत्तरे ( प्रोष्ठपदाः) । तै० १।५।१। ५ ॥ ३ । १ । २॥९॥
अजस्यैकपदः पूर्व्वे प्रोष्ठपदाः । तै० १ । ५ । १ । ५ ।। ३ । १ । २ । ८ ॥
"
""
प्लवः तस्यावाङ मेधः पपात । स एष वनस्पतिरजायतं तं देवाः प्रापश्यंस्तस्मात्प्रख्यः प्रख्यो हे वै नमितद्यत्लक्षः । श० ३ १८। ३ । १२ ॥
29
او
99
स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनाम् (यत्प्लुक्षः) । ऐ० ७ । ३२ ।। ८ । १६ ॥
यशसो वा एष वनस्पतिरजायत यत्प्लुक्षः । ऐ० ७ । ३२ ॥ प्लव: ( सामविशेष: ) यत्प्लवो भवति स्वर्गस्य लोकस्य समष्टये | तां० १४ । ५ । १७ ॥
""
प्रेस (प्रेट्स: ) प्रेङ्खमारा होता शंसति महस एव तद्रूपं क्रियते । तां० ५ | ५ | ६ ॥
महो वै प्लेङ्खः । तै० १ । २ । ६ । ६ ॥
(फ)
फल्गुन्यः ( नक्षत्रम् ) अर्जुन्यो वै नामैतास्ता एतत्परोऽक्षमाचक्षते फल्गुम्य इति । श० २ । १ । २ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org