________________
( ३६ )
मनः मन इव हि प्रजापतिः । तै० २ । २ । १ । २ ।
यः प्रजापस्तिन्मनः । जै० उ० १ । ३३ । २ ॥
I
59
"
91
"
"1
„
19
,,
"
"
""
99
"
"
"
"
29
19
او
"
13
39
"
92
प्रजापतिर्वै मनः । कौ० १० | १ ॥ २६ ॥ ३ ॥ घ० ४| १| १| २२ |
मनो वै प्रजापतिः । तै० ३ ।
७ ।
१।२ ॥
मनो हि प्रजापतिः । सा० १
। १ । १ ॥
मन एव सर्वम् । गो० पू० ५ । १५ ॥
मनो वै भरद्वाज ऋषिनं वाजो यो वै
मनो विभति सो ऽनं
वाजं भरति तस्मान्मनो भरद्वाज ऋषिः ( यजु० १३ । ५५ ) ।
श० ८ । १ । १ । १
मनो ऽन्तरिक्षलोकः । श० १४ । ४ । ३ । ११ ॥
मनः पितरः । श० १४ | ४ | ३ | १३ ॥
मनोह वायुर्भूत्वा दक्षिणतस्तस्थौ । श० ८ । १ । १ । ७ ॥
न वै वातात् किञ्चनाशीयो ऽस्ति न मनसः किञ्चनाशीयो ऽस्ति
मनः ]
तस्मादाह वातो वा मनो वेति । श० ५ । १ । ४ । ६ ॥
मन एवाग्निः । श० १० । १ । २ । ३ ॥
मनो ह वा अस्य सविता
श० ४ । ४ । १ । ७ ॥
मन एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । १५ ॥
1
मनो वै सविता । श० ६ । ३ । १ । १३, १५ ॥
मनः सावित्रम् | कौ० १६ । ४ ॥
यन्मनः स इन्द्रः । गो० उ०४ । ११ ॥
मनः प्रगाथः । जै० उ० ३ | ४ | ३ ॥
मन एव वत्सः । श० ११ । ३ । १ । १ ॥
ममो ह बा अंशुः ( ग्रह: ) । श० ११ । ५ । ६ । २ ॥
मनो वा ऋतम् । जै० उ० ३ | ३६ | ५ ॥
मनो वै सरखान् । श० ७ । ५ । १ । ३१ । ११ । २ । ४ । ६ ॥
Jain Education International
स एष इदः कामानाम्पूर्णो यन्मनः । जै० उ० १ । ५८ । ३ ॥
ममो वै समुद्रः (यजु० १३ । ५३ ) । श० ७ । ५ । २ । ५२ । मनो वे समुद्रउम्यः ( यजु० १५ । ४ ) । श० ८।५।२।४ ॥ वाग्वै समुद्रो मनः समुद्रस्य वक्षुः । तां० ६ । ४ । ७ ॥
For Private & Personal Use Only
www.jainelibrary.org