________________
( ३३१ )
प्रथमा चितिः ]
पश्चात् ( आगच्छन् ) । जै० उ० २ । ७ । २ ॥ पूतीची दिक् तस्मादु ह न प्रतीचीन शिराः शयीत । नेद्देवानभिप्रसार्य शयाऽ इति । श० ३ । १ । १ । ७ ॥
वारणं (शङ्कं ) पश्चादत्रं मे वारयाताऽ इति । श० १३ । ८।४।१ ॥
प्रतीच्येव महः । गो० पू० ५ | १५ ॥
तस्माद्धेदं प्रत्यश्चि दीर्घारण्यानि भवन्ति । ऐ० ३ | ४४ ॥ गो० उ० ४ । १० ॥
तस्मादेतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो ये sपाच्यानां स्वाराज्यायैव ते ऽभिषिच्यन्ते स्वराडित्येनानभिषिक्तानाचक्षते । ऐ० ८ । १४ ॥
प्रतीचीनेडमू (खाम) पराचीभिर्वा अन्याभिरिडाभीरेतो दधदेत्यथैतत्प्रतीचीनेडङ्काशीतं प्रजात्यै । तां० १५ । ५ । १६॥ प्रतूर्तम् ( यजु० ११ । १२ ) यद्वै क्षिप्रं तत्तूर्तमथ यत्क्षिप्रात्क्षेपीयस्त प्रतूर्तम् । श० ६ । ३।२।२॥
प्रतूर्तिरष्टादश: ( यजु०९४ । २ । ३) संवत्सरो वाव प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चतवः संवत्सर एव प्रतूर्तिरष्टादशस्तद्यतमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति । श० ८ । ४ । १ । १३ ॥
"
"
39
""
प्रतून् (यजु० ११ । १५ ) ( =त्वरमाण:) प्रतूर्वनेद्यवक्रामन्नशस्तीरिति पाप्मा वा प्रशस्तिस्त्वरमाण एह्यवक्रामन् पाप्मानमित्येत् ।
श० ६ । ३ । २ । ७ ॥
प्रत्नम् (यजु० ११ । ४८ ) ( = सनातनम् ) अयं वो गर्भ ऋत्वियः प्रत्नं सवस्थमासददित्ययं वो गर्भ ऋतव्यः सनातनं सधस्थमासददित्येतत् । श० ६ । ४ । ४ । १७ ॥
प्रत्यक्षम् प्रत्यक्षं वै तद्यत्पश्यति । श० ६ । २ । १ । ६ ॥
प्रत्याश्रावणम् अथ यत्प्रत्याश्रावयति यशऽ एवैतदुपावर्त्तते ऽस्तु तथेति । श० १।५।२।७ ॥
प्रत्याश्रावितम् अपानः प्रत्याश्रावितम् । तै० २ । १ । ५ । ६ ॥ प्रथमा चितिः अयमेव (भू-) लोकः प्रथमा चितिः । श०८ । ७ । ४ । १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org