________________
( ३४६ )
[ प्राण: प्राणः प्राणा वै
धुरः । तां० १४ । ९ । १८ ॥
प्राणा वा अवकाशाः । कौ० ८ । ६ ॥ श० १४ | १ | ४ | १ ॥
99
39
99
"3
";
""
93
"
""
"
39
""
""
99
39
49
""
"
""
**
31
33
45
36
प्राणा अवकाशाः । श० १४ । २ । २ । ५१ ।।
प्राणा दीक्षा । तै० ३ | ८ | १० | २ ॥ श० १३ | ११७ ॥ २ ॥
प्राणो वै ककुप्छन्दः । श० ८ | ५|२| ४ ॥
प्राणा वा उष्णिक्ककुभौ । तां ८ | ५ | ६ ॥
प्राणो वै गायत्री । श० ६ । ४ । २ । ५ ॥ ष० ३ ॥ ७ ॥
प्राणो गायत्री । श० ६ । २ । १ । २४ ॥। ६ । ६ । २ । ७ ॥ १० ॥
३ । १ । १ ।। तां० ७ । ३ । ८ । १६ । ३ । ६ ॥
प्राणो वै गायत्र्यः । कौ० १५ | २ | १६ | ३ || १७ | २॥
तत्प्राणो वै गायत्रम् ( साम ) । जै० उ० १ । ३७ ॥ ७ ॥ प्राणा वै धवित्राणि । श० १४ । ३ । १ । २१ ॥
प्राणो वा प्रकूत्रीच्यः । कौ० ८ । ५ ॥
प्राणा वै प्रावाणः (यजु० ३८ । १५ ) । श०-१४ । २ । २ । ३३॥ स एषोऽश्मा ऽऽखणं यत्प्राणः । स यथा अश्मानमायणमुत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वांसमुपवदति । ज० उ० १ । ६० । ७-८ ॥
य इमे शीर्षन्प्राणास्ते प्रयाजाः । ऐ० १ । १७ ॥
प्रयाजाः प्राञ्चो हूयन्ते तद्धि प्राणरूपम् । श० ११ । २ । ७ ॥ २७ ॥ प्राणा वै प्रयाजाः । ऐ० १ । ११ ॥ कौ० ७।१ ॥ १० ॥३॥ श० ११ । २ । ७ । २७ ।।
प्राणा वै प्रयाजानुयाजाः । श० १४ । २ । २ । ५१ ॥ प्राणो वै प्रायणीयः ( यागः ) । ऐ० १ । ७ ॥
प्राणः सर्व ऋत्विजः । मे० ६ । १४ ॥
प्राणाः पशवः । तै० ३ । २।६।६ ॥
प्राणो मनुष्याः । श०
प्राणो वे पवमानः ।
१४ । ४ । ३ । १३ ॥
०२ । २ । १ । ६ ॥
प्र. यो वै माध्यन्दिनः पवमानः । श० १४ । ३ । १ । २९ ॥
( पुरुषस्य ) ये वाचः ( प्राणाः ) ततृतीयसवनम् । कौ
२५ । १२ ।।
प्राणा वै यशो वीर्यम् । श० १० । ६ । ५ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org