________________
( ३१३ )
पूजापतिः ]
प्रजापतिः स यः स प्रजापतिर्व्यस्रंसत । श्रयमेव स यो ऽयमग्निवीयते ऽथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकाः । श० ८ । २ । २ । ६ ॥
यो ह खलु घाव प्रजापतिः स उ चेवेन्द्रः । तै०१ | २|२| ५||
एष प्रजापतिर्यहृदयम् । श० १४ । ८ । ४ १ १ ॥
यः प्रजापतिस्तन्मनः । जै० उ०१ । ३३ । २ ॥ प्रजापतिर्वै मनः । कौ० १० | १ || २६ । ३॥ सा०१ । १ । १ ॥ तै०
० ३ । ७ । १ । २ ॥ श० ४ । १ । १ । २२ ॥ प्रजापतिर्वै मनश्छन्दः (यजु० १५ । ४) । श० ८ | ५ | २|२|| मन इव हि प्रजापतिः । तै० २ । २ । १ ॥२॥
अपूर्वा (प्रजापतेस्तनूविशेषः ) तन्मनः । ऐ० ५ । २५ ॥ कौ० २७ । ५ ॥
वाग्वै प्रजापतिः । श० ५ | १ | ५ | ६ || १३ | ४ | १ | १५ ॥ वाग्वि प्रजापतिः । श० १ । ६ । ३ । २७ ॥ तै० ० १ | ३ | ४ | ५ ॥
प्रजापतिर्हि वाकू । वाग्वा अस्य ( प्रजापतेः ) स्वो महिमा | श० २।२।४। ४ ॥ १ । ४ । २ । १७ ( अग्ने ? ) ॥
प्रजापतिर्वा इदमेक आसीत्तस्य वागेव स्वमासीद्वागू द्वितीया स ऐक्षतेमामेव वाचं विसृजा इयं घा इदयं सर्व, विभषन्त्येष्यतीति स वाचं व्यसृजत ( काठकसंहितायाम् १२ । ५ ॥ २७ । १३ – प्रजापतिर्वा इदमासीत्तस्य वागू द्वितीयासीतामिथुनं समभवत्सा गर्ममधत्त सास्मादपाक्रामत्सेमाः प्रजा असृजत सा प्रजापतिमेव पुनः प्राविशत् ) । तां० २० । १४ । २ ॥
(प्रजापतिः) वाचमयच्छत्स संवत्सरस्य परस्ताद्वयाहरद द्वादशकृत्वः । ऐ० २ । ३३ ॥
""
39
93
.3
"
99
""
39
99
"
99
"
"
ܕ
",
99
39
•
स (प्रजापतिः) संवत्सरे व्याजिहीर्षत् । श० ११ । १ । ६।३ ॥ प्रजापतिर्वै वाक्पतिः (यजु० ४ । ४) । श० ३ । १ । ३ । २२ ॥ प्रजापतिर्वै वाचस्पतिः । श० ५ । १ । १ । १६ ।।
स (प्रजापतिः) हैषं षोडशधा ऽऽत्मानं विकृत्य सार्धं समेत् । जै० ज० १ । ४ । ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org