________________
( ३११ )
पूजा: ]
प्रजननः प्राणः किं छन्दः । का देवता यस्मादिदं प्राणाद्रेतः सिच्यतऽ इत्यतिच्छन्दाश्छन्दः प्रजापतिर्देवता । श० १० । ३ ।
२।७॥
प्रजननम् संवत्सरो वै प्रजननम् । गो० पू० २ । १५ ॥ अग्निः : प्रजननम् । गो० पू० २ । १५ ॥
"
प्रजाः यज्ञाद्वै प्रजाः प्रजायन्ते । श० ४ । ४ । २ । ६ ॥
""
""
"1
99
13
,,
29
"
"
99
19
99
99 प्रजा शस्त्रम् । २०५।२।२ । २० ॥
प्रजा पशवः सूक्तम् । कौ० १४ । ४ ॥
प्रजा वा उक्थानि । तै० १ | ८ | ७ | २ ॥
".
"D
"3
99
यज्ञं वाऽ अनु प्रजाः । श० १ । ८ । ३ । २७ ॥
प्रजा वै तोकम् (यजु० १३ । ५२ ॥ ) । श० ७ । ५ । २ । ३६ ॥ प्रना वै सूनुः ( यजु० १२ । ५१ ) । श० ७ । १ । १ । १७ ॥ तन्तुः । ऐ० ३ | ११, ३८ ॥
प्रजा
प्रजा वा अपतुरित्याहुः । गो० उ० ५ | ६ ॥
प्रजा वै विश्वज्योतिः । श० ६ । ५ । ३ । ५ ।। ७ । ४ । २ । २६ ॥ ६।३।२।२ ॥
प्रजा वाऽ श्ररीः ( यजु० ६ । ३६ ) । श० ३ । ६ । ४ । २१ ॥
प्रजा वाऽ इषः । श० १ । ७ । ३ । १४ । ४ । १ । २ । १५ ॥
प्रजा वै भूतानि । श० २ ।४ । २ । १ । ३ । ५ । २ । १३ ॥ ४ ।
99
५ । ३ । १ ॥
प्रजा वै बर्हिः । कौ० ५ | ७ || १८ |
१० || तै० १ | ६ | ३ | १०॥ श० १।५।३ । १६ ॥ २ । ६ । १ । २३, ४४ || ४|४|१५| १४ ॥ गो० उ० १ । २४ ॥
प्रजानुरूपः । ऐ० ३ । २३ ॥ कौ० १५ | ४ || २२ | ८ ॥ जै० उ० ३।४।३॥
प्रजाः सतो बृहती । गो० उ० ६ | ८ ॥
तस्मात्पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते । श० ३ ।
५ । १ । ११ ॥
न्यूनाद्वाऽ इमाः प्रजाः प्रजायन्ते । श० ११ । १ । २ । ४ ॥ तस्मात्प्रजा दशमासो गर्भ भृत्वैकादशमनु प्रजायन्ते तस्माद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org