________________
[ दीक्षा
( २०८ )
दिश: श्रवान्तरदिशो रजताः (सूच्यः) । श० १३ । २ । १० । ३ ॥ ,, अवान्तरदिशा रजताः (सूच्यः) । तै० ३।६।६।५।
दिशो वा स्य (सूर्यस्य) बुध्न्या उपमा विष्ठाः ( यजु० १३ । ३) । श० ७ । ४ । १ । १४ ॥
छन्दासि वै दिशः । श० ८३|१| १२|||५|१|३९ ॥
दिशो वै विष्टारपङ्किश्छन्दः ( यजु० १५ । ४ ) ॥ श० ८ । ५ ।
""
39
99
"9
.9
",
दिशः परिधानीया । जै० उ० ३ । ४ । २ ॥
"
,, दिशो वै प्राणः । जै ० उ० ४ । २२ । ११ ॥
दिशः समानः । जै० उ० ४ । २२ । ६ ॥
दिशां वा एतत्साम यद्वैरूपम् । तां० १२ । ४।७ ॥
33
"
अपरिमिता हि दिशः । श० ६ । ५ । २ । ७ ॥
तद्वेदेवा इमाँलोकानुखां कृत्वा दिग्भिरदह दिग्भिः पर्यतन्वन् । श० ६ । ६ । २ । ११ ।।
दीचा फाल्गुने दीक्षेरन् । तां० ५ | ६ | ७ ॥
या वै दीक्षा सा निषत् । तत्सत्रं तस्मादेनानास दित्याहुः । श० ४ । ६ । ६ । १ ॥
प्राणा दीक्षा । श० १३ । १ । ७ । २ ।। तै० ३ | ८ | १० १२ ॥
वाग्दीक्षा | तया प्राणो दीक्षया दीक्षितः । तै० ३ । ७ । ७ । ७ ॥ वाग्दीक्षा | कौ० ७ । १ ॥
श्रापो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । तै० ३ ॥ ७ ।७।६॥
दिशो दीक्षा । तया चन्द्रमा दीक्षया दीक्षितः । तै० ३।७।। ७ ॥६॥
पृथिवी दीक्षा । तयाग्निदक्षया दीक्षितः । तै० ३।७।७।
99
"
""
""
39
33
37
२ । ४ ॥
दिशो वै परिभूश्छन्द: ( बजु० १५ ॥ ४ ॥ ) । श० ६ | ५ |
२ । ३ ॥
در
दिशः परिधयः । तै० २ । १ । ५ । २ ॥ ऐ० ५ ॥ २८ ॥
।
"
४-५ ॥
अन्तरिक्षं दीक्षा | तया वायुदक्षया दीक्षितः । तै० ३७७५ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org