________________
[ पर्णः
( २६४ )
परुच्छेपः असुरीन्द्रं प्रत्यक्रमत पर्वन्पर्वन्मुष्कान्कृत्वा तामिन्द्रः प्रतिजिगीषन्पवन्पर्वञ्छेपांस्यकुरुत । कौ० I २३ ॥ ४ ॥
इन्द्र उ वै परुच्छेपः । कौ० २३ | ४ ॥
"
परो रजाः एष वाव स परो रजा इति होवाच । य एष (सूर्यः) तपति । तै० ३ | १० | ९ ॥ ४ ॥
पर्जन्य: ( अर्वाग्वसुः = पर्जन्यः, यजु० १५ । १९ ) अथ यदर्वाग्वसुरित्याहातो ( पर्जन्यात्) हार्वाग्वसु वृष्टिरनं प्रजाभ्यः प्रदीयते ।
39
39
99
""
99
ܖܖ
""
39
"
دو
श० ८ । ६ । १ । २० ॥
पर्जन्यो मे मूर्ध्नि श्रितः । तै० ३ | १० |८|८ ॥
पर्जन्यो वा उद्गाता । श० १२ । १ । १ । ३॥
क्रन्दतीव हि पर्जन्यः । श० ६ । ७ । ३।२॥
पर्जन्यः सदस्यः । गो० पू० १ । १३ ॥
पर्जन्यः ( संवत्सरस्य ) वसोर्धारा । तै० ३ | ११ | १० | ३॥ तान् ( देवान् ) आदित्यः पर्जन्यः पुरोबलाको भूत्वा ऽभिप्रेत्तान् दृष्ट्या ऽशन्या विद्युता ऽहन् । ष० १ । २ ॥
पर्जन्यो वै भवः पर्जन्याद्धीद
सर्वे भवति । ० ६ | १ |
३ । १५ ।।
पर्जन्यो वा अग्निः । श० १४ । ६ । १ । १३ ॥ पभिः पर्जन्यैर्वा मारुतैर्वा ( पशुभिः ) वर्षासु ( यजते ) ।
श० १३ । ५ । ४ । २८ ॥
तौ ( अनड्वाहौ ) यदि कृष्णौ स्यातामन्यतरो या कृष्णस्तत्र विद्याद्वर्विष्यत्यैष्मः पर्जन्यो वृष्टिमान् भविष्यतीति । श० ३ | ३ । ४ । ११ ॥
पर्णः (= पलाशः) तस्य ( सोमस्य ) पर्णमच्छिद्यत तत्पर्णो भवत् तत्प र्णस्य पर्णत्वम् । तै०१ । १ । ३ । १० । ३ । २।१।१॥ तृतीयस्यामितो दिषि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्परार्णो ऽभवत् । तत्पराणस्य पर्णत्वम् । तै० १ । १ । ३ । १० ॥ ३ । २। १ । १ ॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org