________________
( २४३ )
नमुचिः ]
नमः, नमस्यः विदेदमिर्नभो नामाग्ने श्रङ्गिर श्रायुना नास्नेहि ( यजु० ५ ।९ ॥ ) इति । श० ३ । ५ । १ । ३२ ॥
".
99
३ । ८ । १८ । १ ॥
नभसस्पतिः वायुर्वै नभसस्पतिः । गो० उ० ४ । ६ ॥ अनिर्वै नभसस्पतिः । गो० उ० ४ । ६ ॥
""
नमः (यजु ० ११ | ५ ) अन्नं नमः । श० ६ । यशो वै नमः । श० २ । ४ । २ । २४ ॥ है । १ । १ । १६ ॥
( यजु० १३ । ८ ) यज्ञो वै नमः । श० ७ । ४ । १ । ३० ॥
"
,, तस्मादु ह नायज्ञियं ब्रूयान्नमस्तऽ इति यथा हैनं (अयज्ञियं ) ब्रूयाद्यज्ञस्त इति तादृक्तत् । श० ७ । ४ । १ । ३० ॥
नमस्यः ( ऋ०३ । २७ । १३ ) नमस्यो ह्येषः (अग्निः ) | श० १।४ ।
१ । २६ ।।
पितरो नमस्याः । श० १।५।२।३ ॥
"
नमुचि: ( असुर: ) ' अपां फेनेन नमुचे (:) शिर इन्द्रोदवर्तयः, विश्वा यक्ष जय (:) स्पृधः' (ऋ० ८ । १४ । १३ ) इति पाप्मा वै नमुचिः । श० १२ । ७ । ३ । ४ ॥ इन्द्रस्येन्द्रियमन्नस्य रस सोमस्य भक्षयं सुरयासुरो नमुचिरहरत्सो ( इन्द्र: ) ऽश्विनौ च सरस्वती खोपाधावच्छेपानो ऽस्मि नमुचये न त्वा दिवा न नक्कथं हनानि न दण्डेन धन्वना न पृथेन न मुष्टिना न शुष्केण नार्द्रेणाथ मS इदमहार्षीदिदि म आजिद्दीर्षथेति ॥ ते ( अश्विनौ सरस्वती च ) अब्रुवन् । अस्तु नो ऽत्राप्यथाहरामेति सह न पतदथाहरतेस्वीदिति ॥ तावश्विनौ व सरस्वती च । अप फेनं वज्रमसिञ्चन शुष्को नाई इति तेनेन्द्रो ममुचेरासुरस्य व्युष्टायां रात्रावनुदितः श्रादित्ये न दिवा न नक्तमिति शिर उद्वासयत् । श० १२ । ७ । ३ । १-३ ॥
अन्तरिक्षं वै नभांसि । तस्य रुद्रा श्रधिपतयः । तै०
I
1
"
Jain Education International
३ । १ ।
श० २ ।
For Private & Personal Use Only
१७ ॥
६ । १ । ४२ ॥
www.jainelibrary.org