________________
[ निधनम्
( २४ )
नार्मेधसम् (साम) नृमेधसमाङ्गिरस सत्रमासीन
श्वभिरभ्याह्वयन्
सो ऽग्निमुपाधावत्पाहि नो अग्न एकयेति तं वैश्वानरः पर्युदतिष्ठत्ततो वै स प्रत्यतिष्ठत्ततो गातुमविन्दत । तां० ८ | = | २२ ॥
नासिका नासिकेऽउ वै प्राणस्य पन्थाः । श० १२ । ६ । १ । १४ ॥ मध्यमेतत्प्राणानां यन्नासिके । श० १३ । ४ । ४१६॥ नासिके वा एते यज्ञस्य यदुष्णिक्ककुभौ । तां०८ | ५ | ४ ॥ निकायश्छन्दः (यजु०१५ । ५) वायुर्वै निकायश्छन्दः । ०६५ २५ ॥ निगदः ऊर्वै रसो निगदः । कौ० १२ । १ ॥
,,
"
निप्राभ्याः तद्यदेना उरसि इन्द्रः) न्यगृह्णीत तस्मान्निग्राभ्या नाम । श० ३। ६ । ४ । १५
निचाय्य ( =ष्ट्रा) अग्नेज्योतिर्निचाय्येत्यग्नेज्र्ज्योतिर्हष्ट्रेत्येतत् । श० ६ | ३ । १ । १३, ४१ ॥
निचत् (छन्दः) निवृनिपूर्वस्य नृतेः । दे० ३ । २० ॥
निदाघः निदाघे वा नि नो ऽयं धीयाताऽइति । श० १३ | ८ | १ । ४ ॥ निधन कामम्. (साम) अथैतग्निधन कामं स्सर्वेषां कामानामवरुध्यै । तां० १२ । ९ । १२ ॥
निधनम् (साम) अनायतनं वा एतत्साम यदनिधनम् । तां ५ | २५॥ अथ यदस्यां दिशि (= पृथिव्यां ) या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं निधनेनाप्नोति । जै० उ० १ ३१ । ६ ॥
I
39
""
""
"3
99
"
""
अस्तमितः ( श्रादित्यः ) एव निधनम् । जै० उ० १ १२ । ४ ॥
चन्द्रमा नक्षत्राणि पितर ऐतनिधनम् । जै० उ० १ । १६ । २ ।
(प्रजापतिः) निधनम्पितृभ्यः ( प्रायच्छत् ) । जै० उ० १ । १२ । २ ॥
अमावास्या निधनम् । ष० ३ । १ ॥
प्रजापतिरेव निधनम् । जै० उ० १ । ५८ । ६ ॥ (प्रजापतिः) हेमन्तं निधनं । अकरोत् ) । जै० उ० १ । १२ । ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org