________________
( २३५ )
द्विपदा : (ऋचः) पुरुषो द्विपदाः । तै० ३ । ६ । १२ । ३ ॥ द्विपद द्विपाद्वाऽ अयं पुरुषः । श० २ | ३ | ४ | ३३ ॥
در
در
31
93
"
द्विप्रतिष्ठः द्विप्रतिष्ठः पुरुषः । गो०पू० ४ । २४ ॥ गो० उ०६ | १२ ॥ द्विप्रतिष्ठः (पुरुषः) । तै० ३ । ९ । १२ । ३ ॥
"
द्विप्रतिष्ठो वै पुरुषः । ऐ० २ | १८ || २ | ३१ ॥ ५ । ३ । ६ । २ ॥ द्वियजु: ( इष्टका ) श्रोणी द्वियजुः । श० ७ । ५ । १ । ३५ ।। यजमानो वे द्वियजुः । श० ७ । ४ । २ । १६, २४ ॥
fars: व्युष्टिर्वा एव द्विरात्रः । तै० १ । ८ । १० । ३ ॥ द्वैगतम् ( साम ) द्विगद्वा एतेन भांगवो द्विः स्वर्ग लोकमगच्छदागत्य पुनरगच्छद् द्वयोः कामयोरवरुध्यै द्वैगतं क्रियते । तां० १४ । ९ । ३२ ॥
द्वयुदासम् (साम) द्वयुदासं भवति स्वर्गस्य वा एतौ लोकस्यावस्सानदेशौ पूर्वेणैव पूर्व्वमहः संस्थापयन्त्युत्तरेणोतरमहरभ्यतिवदन्ति । तां० ५ । ७ । ४ ॥ (ध)
धनम् अन्यस्मे नुम्णानि धारयेत्यक्रुध्यन्नो धनानि धारयेत्येवैतदाह । (नृम्णानि धनानि ) । श० १४ । २ । २ । ३० ॥
इहैव रातयः सन्तु ' ( यजु० ३८ । १३ ) इतीहैव नो धनानि सन्त्वित्येवैतदाह ( रातयः = धनानि ) । श० १४ । २ । २ । ३६ ॥ राष्ट्राणि वै धनानि । ऐ० ८ । २६ ॥
"
19
द्विपाद्वै पुरुषः । ऐ०४ | ३ ॥ ५ । १७,१६,२१ ॥ गो०पू०४।२४ ॥ गो०० ६ । १२ ॥ तै० ३ । ९ । १२ । ३ ॥ द्विपाद्यजमानः । कौ० १६ । ११ ॥ तां० ४ । ४ । ११ ॥ तै० । १ ।
७/४/४ ॥
चन्द्रमा द्विपात्तस्य पूर्वपक्षापरपक्षौ पादौ । गो० पू० २ | ८ ॥ तस्माद् द्विपाच्चतुष्पाद मन्ति । तै० २ । १ । ३ ।९॥
(
د.
धरुणः ]
तस्माद्धिरण्यं कनिष्ठं धनानाम् । तै० ३ । ११ । ६ । ७ ॥
"
धनुः वार्धनं वै धनुः । श० ५ | ३ | ५ | २७ ॥
धरणः धरुणो मातरं धयनित्यग्निमेवैतत्पृथिवीं धयन्तमाह । श० ४ ।
६। ६।६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org